Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
श्रुतस्कन्ध. १ घृताख्यान अ. ६. उ. ३ विधूतकल्पः-विधूतः सम्यक स्पृष्टः कल्प-आचारो येन स विधूतकल्पः ज्ञानाचारादिपरिपालको मुनिः एतत्-पूर्वोक्तं वक्ष्यमाणं वा आदानं कर्मोपादानं धर्मोपकरणातिरिक्तं वस्त्रादिकं निर्दोष्यवर्जयित्वा-अस्वीकृत्येत्यर्थः, विहरति ॥ मू० १॥
किश्च-'जे अचेले' इत्यादि । ___ मूलम्जे अचेले परिवुसिए, तस्स णं भिक्खुस्स नो एवं भवइ-परिजुण्णे मे वत्थे, वत्थं जाइस्सामि, सुत्तं जाइस्सामि, सूई जाइस्सामि, संधिस्सामि, सीविस्सामि, उक्कसिस्सामि, वुकसिस्सामि, परिहिस्सामि, पाउणिस्सामि ॥ सू०२॥ ___छाया-योऽचेलः पर्युषितस्तस्य खलु भिक्षोनों एवं भवति-परिजीणं मे वस्त्रं, वस्त्रं याचिष्ये, सूत्रं याचिष्ये, सूची याचिष्ये, संधास्यामि, सेविष्यामि, उत्कर्षयिष्यामि, व्युत्कर्षयिष्यामि, परिधाष्यामि, प्रावरिष्यामि ॥सू० २॥ है, तथा विधूतकल्प-अच्छी तरहसे जिसने कल्पका स्पर्श किया हैज्ञानाचार आदि आचारका जो पालक है, ऐसामुनि पूर्वोक्त तथा आगे कहे जानेवाले धर्मोपकरणके सिवाय अन्य वस्त्रादिकका त्याग कर मुनिधर्ममें विचरण करता है।
भावार्थ-जो यह समझता है कि ममत्वत्यागरूप धर्म ही कि जिस की प्ररूपणा और पालना तीर्थङ्करादि देवोंने की है यही धर्म है, तथा जो ज्ञानाचारादिकका भलीभांति पालन करने में सायधान रहता है और धर्मोपकरणके सिवाय अन्य वस्त्रादिक परिग्रहरूप होनेसे कर्मोंके उपार्जन करानेवाले हैं, ऐसा विचार कर जो उनका त्याग करता है, वही सच्चा मुनि है ॥सू०१॥ રીતે જેણે કલ્પને સ્પર્શ કરેલ છે, જ્ઞાન–આદિ આચારના જે પાલક છે, એવા મુનિ પૂર્વોકત તથા હવે પછી કહેવામાં આવનાર ધર્મોપકરણના સિવાય અન્ય વસ્ત્રાદિકને ત્યાગ કરી મુનિ ધર્મમાં વિચરણ કરતા હોય છે.
ભાવાર્થ–જે એ સમજે છે કે મમત્વત્યાગરૂપ ધર્મ જ કે જેની પ્રરૂપણું અને પાલન તીર્થંકરાદિક દેવેએ કરી છે, એ જ ધર્મ છે. તથા જે જ્ઞાનાચારાદિકનું સારી રીતે પાલન કરવામાં સાવધાન રહે છે, તે એ સમજીને કે ધર્મોપકરણના સિવાય અન્ય વસ્ત્રાદિક પરિગ્રહરૂપ હોવાથી કર્મોનું ઉપાર્જન કરવાવાળા छ. मेवा विया२ श२ तेनी त्यास ४२ छ, २४ साया भुनि छ. (सू०१)
श्री आया। सूत्र : 3