Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध, १ धूताख्यान अ. ६. उ.३
___१३ मूलम्-एवं तेसिं भगवओ अणुहाणे जहा से दियपाए। एवं ते सिस्सा दिया य राओ य अणुपुव्वेण वाइयत्तिबेमि।।सू०१०॥
छाया--एवं तेषां भगवतोऽनुत्थाने यथा स द्विजपोतः । एवं ते शिष्या दिवा च रात्रौ च अनुपूर्वेण वाचिताः, इति ब्रवीमि ॥ सू० १०॥ ___टीका--भगवतः श्रीवर्धमानस्वामिनो धर्म एवं पूर्वोक्तरीत्या तेषां तथाभूतज्ञानाभावेन भगवद्धर्मसमाराधनानुत्साहवतां शिष्याणाम् अनुत्थाने उत्तरोत्तरमधिकाधिकप्रशस्तपरिणामधारानारोहणे सति आचार्यादिभिः सदुपदेशदानेन बुद्धिवैशयं विधेयमित्यर्थः । अत्र दृष्टान्तमाह-' यथा सः' इत्यादि, .. यथा सा प्रसिद्धः द्विजपोतः पक्षिशावकः मातापितृभ्यामनुपाल्यते, एवं ते शिष्या आचार्येण दिवा च रात्रौ च अनुपूर्वेण क्रमेण वाचिताः-सामायिकादीन्येकादशाङ्गानि च पाठिताः सकलपरीषहोपसर्गसहिष्णवः संसारसागरोत्तरणसमर्थाश्च भवन्तीत्यर्थः । इति ब्रवीमि । अस्य व्याख्या प्राग्वत् ॥ मू० १०॥
॥ षष्ठाध्ययनस्य तृतीयोद्देशः समाप्तः ॥६-३॥ ___ भगवान् श्री वर्धमानस्वामीके धर्म में इस प्रकार पूर्वोक्त रीतिसे यदि शिष्यजन हेयोपादेय ज्ञानसे विकल होनेके कारण, भगवान् द्वारा उपदिष्ट धर्मकी आराधना करनेमें अनुत्साही हों तो, आचार्योंका कर्तव्य है कि वे उन्हें सदुपदेश प्रदान करें, जिससे उनकी बुद्धिमें विशदता आवे । दृष्टान्त-जैसे पक्षियुगल अपने बच्चोंको पालता है, उन्हें चलना-फिरना सिखलाता है उसी प्रकार वे शिष्य भी आचार्यद्वारा रात दिन क्रम २ से सामायिक आदिके तथा ग्यारह अंगोंके पाठी बनाये जाते हैं, ताकि वे सकल परीषह और उपसगौंको जीतनेमें सहनशील बन संसारसागरसे पार होने में शक्तिसम्पन्न बन सकें । "इति ब्रवीमि " इन पदोंकी व्याख्या पहिले जैसी जाननी चाहिये।
ભગવાન શ્રી વર્ધમાન સ્વામીના ધર્મમાં આ પ્રકારે પૂર્વોક્ત રીતથી કદાચ શિષ્યજન-હેય ઉપાદેયના જ્ઞાનથી વિકળ હોવાના કારણે ભગવાન દ્વારા ઉપદિષ્ટ–ઉપદેશેલ ધર્મની આરાધના કરવામાં અનુત્સાહી હોય તે આચાર્યનું કર્તવ્ય છે કે તેઓ તેને સદ્ ઉપદેશ પ્રદાન કરે. જેનાથી તેની બુદ્ધિમાં વિશદતા આવે. દષ્ટાંત-જેમ એક પક્ષીજેડું પિતાના બચ્ચાને પોષે છે, તેને ચાલતાં ફરતાં શીખવાડે છે, એવી જ રીતે તે શિષ્ય પણ આચાર્ય દ્વારા રાતદિવસ ક્રમ કમથી સામાયિક આદિના અને અગ્યાર ૧૧ અંગોના પાઠી બનાવવામાં આવે છે. જેથી તે સકલ પરિષહ અને ઉપસર્ગો જીતવામાં સહનશીલ બની સંસારસાગરથી પાર થવામાં शतिसपन्न मनी श. "इति ब्रवीमि" मा पहानी व्याच्या पावलावी. ४०
श्री माय॥२॥ सूत्र : 3