Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध १ विमोक्ष० अ. ८ उ. ४
४५३ "इच्चेएणं बालमरणेणं मरमाणे जीवे अणतेहिं नेरइयभवग्गहणेहिं अप्पाणं संजोएइ जाव अणाइयं च णं अणदयग्गं चाउरंत संसारकंतारं भुज्जो भुज्जो परियट्टइ" इति । छाया-इत्येतेन बालमरणेन म्रियमाणो जीवो अनन्तै नैरयिकभवग्रहणैरात्मानं संयोजयति यावदनादिकं चानवदग्रं चातुरन्तं संसारकान्तारं भूयो भूयः परिवतते"। इति प्रतिषिद्धत्वेन कथं निन्दितमाचरतीति चेदाह-मैथुनं हि सकलस्याऽप्यधर्मस्य मूलं महादोषपुञ्जभूतम् , तेन च निखिलव्रतभङ्गो भवति, तथा चोक्तं भगवता
"मूलमेयमहम्मस्स महादोससमुस्सयं ।”
तम्हा मेहुणसंसग्गं निग्गंथा वज्जयंति णं" ॥१॥ (इति दशवै० अ० ६, छाया-मूलमेतदधर्मस्य, महादोषसमुच्छ्रयम् ॥
तस्मान्मैथुनसंसर्ग, निर्ग्रन्था वर्जयन्ति तम् ॥१॥ इति । "इच्चेएणं बालमरणेणं मरमाणे जीवे अणंतेहिं णेरइयभवग्गहणेहिं अप्पाणं संजोएइ जाव अणाइयं च णं अणवयग्गं चाउरंतं संसारकंतारं भुज्जो भुज्जो परियइ" इति।।
अर्थात्-इस बालमरणसे मरनेवाला जीव अनन्त वार अपनी आत्माको नरकमें डालता है और वह अनादि अनन्त संसारमें परिभ्रमण करता है, इत्यादि, अतः जब आगममें इसका निषेध है तो वह उस निन्दित बालमरणका आचरण क्यों करता है ? ___ उत्तर-ऐसा नहीं कहना चाहिये, क्यों कि मैथुन सकल अधर्म का मूल है और अनेक दोषोंका पुत्र है । इसके सेवनसे समस्त व्रतोंका भंग होता है। इस प्रकार दशवैकालिकके अध्ययन छठेमें कहा है, जैसे"मूलमेयमहम्मस्म महादोसमुस्सयं" इत्यादि। यह मैथुन कर्म अधर्म
इच्चेएणं बालमरणेणं मरमाणे जीवे अणंतेहिं णेरइभवग्गहणेहिं अप्पाणं संजोएइ जाव अणाइयं च णं अणवयग्गं चाउरंत संसारकतारं भुज्जो भुज्जो परियट्टइ" इति। ' અર્થાત–આ બાલમરણથી મરવાવાળા જીવ અનતવાર પિતાના આત્માને નરકમાં નાખે છે, અને તે અનાદિ અનત સંસારમાં પરિભ્રમણ કર્યા કરે છે. ઈત્યાદિ. આથી આગમમાં એને નિષેધ છે તો પછી આવું બાળમરણનું નિન્દિત આચરણ કેમ કરે છે?
1 ઉત્તર—એવું ન કહેવું જોઈએ. કેમ કે મિથુન સકલ અધર્મનું મૂળ છે અને અનેક દોષોને પંજ છે. એના સેવનથી સમસ્ત વ્રતોને ભંગ થાય છે मा प्रारे शसिना छ । अध्ययनमा ४ छ. सभ-“ मूलमेयमहम्मस्स महादोससमुस्सय" त्यादि में भैथुनम अनुभूभने मातोपानी मा छ,
श्री. मायाग सूत्र : 3