Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
। अथाष्टमाध्ययनस्य षष्ठ उद्देशः ।
पञ्चमोद्देशकथननान्तरमधुना षष्ठः प्रारभ्यते । अस्य च पूर्वी देशेन सहायमभिसम्बन्धः-पूर्वोद्देशे ग्लानस्य भक्तमत्याख्यानमरणमभिहितम् ; अत्र च धृति- संहननादिलयुक्त एकत्वभावनां भावयन् इङ्गितमरणं विदधीतेति वक्तव्यमस्ति तत्प्रसङ्गेन पूर्वं तस्य वस्त्रपरित्यागं दर्शयति- ' जे भिक्खू' इत्यादि ।
मूलम् - जे भिक्खू एगेण वत्थेण परिवुसिए पायबिइएण, तस्स णं नो एवं भवइ - बिइयं वत्थं जाइस्सामि । से अहे सणजं वत्थं जाएजा अहापरिग्गहियं वत्थं धारिजा जाव गिम्हे पडिवन्ने अहापरिजुन्नं वत्थं परिहविज्जा, अदुवा एगसाडे अदुवा अचेले लाघवियं आगममाणे, तवे से अभिसमन्नागए भवइ, जयं भगवया पवेइयं तमेव अभिसमेच्चा सव्वओ सव्वत्ताए समत्तमेव समभिजाणिया ॥ सू० १ ॥
छाया -यो भिक्षुरेकेन वस्त्रेण पर्युषितः पात्रद्वितीयेन, तस्य खलु नो एवं भवति द्वितीयं वस्त्रं याचिष्ये, स यथेषणीयं वस्त्रं याचेत, यथापरिगृहीतं वस्त्रं धारयेद् यावद् ग्रीष्मः ॥ आठवें अध्ययनका छट्टा उद्देश ॥
पञ्चम उद्देशके कहने के बाद अब षष्ठ उद्देशका कथन प्रारम्भ होता है । इस उद्देशका पूर्व उद्देश के साथ इस प्रकार से संबंध है - वहां ग्लान मुनिके लिये भक्तप्रत्याख्यानमरण धारण करना कहा है । इस उद्देश में धृति, संहनन आदि बलविशिष्ट मुनि एकस्वभावनाको भाता हुआ इङ्गितमरण करे, यह कहा जायगा, इसलिये उसीके प्रसंगसे पहिले उसके वस्त्रोंका परित्याग सूत्रकार प्रदर्शित करते हैं-" जे भिक्खू " इत्यादि ।
આઠમા અધ્યયનના છઠ્ઠા ઉદ્દેશ.
પાંચમો ઉદ્દેશ કહેવાયા બાદ હવે છઠ્ઠો ઉદ્દેશ શરૂ થાય છે. આ ઉદ્દેશમાં આગળના ઉદ્દેશની સાથે આ પ્રકારથી સંબંધ છે ત્યાં ગ્લાન મુનિ માટે ભક્તપ્રત્યાખ્યાન મરણુ ધારણ કરવા કહ્યું છે, આ ઉદ્દેશમાં ધૃતિ, સ’હનન, આદિ ખળવિશિષ્ટ મુનિ એકત્વભાવનાને ભાષીને ઇંગિત મરણ કરે, એમ કહેવામાં આવશે. આ માટે તેના પ્રસંગથી પહેલાં તેના વસ્ત્રાના પરિત્યાગ સૂત્રકાર પ્રદર્શિત કરે છે " जे भिक्खू " त्याहि.
શ્રી આચારાંગ સૂત્ર : ૩