Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
आचारागसूत्रे
४५८ चेले,अदुवा एगसाडे,अदुवा अचेले,लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ। जमेयं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओसव्वत्ताए समत्तमेव समभिजाणिया । जस्स णं भिक्खुस्स एवं भवइ-पुट्ठो अबलो अहमंसि नालमहमंसि गिहतरसंकमणं भिक्खारियगमणाए, से एवं वयंतस्स परो अभिहडं असणं वा४ आहटु दलइज्जा, से पुत्वामेव आलोइज्जा-आउसंतो ! गाहावइ! नो खलु मे कप्पइ अभिहडं असणं वा ४ भुत्तए वा पायए वा, अन्ने वा एयप्पगारे ॥ सू०१॥ ___ छाया-यो भिक्षुाभ्यां वस्त्राभ्यां पर्युषितः पात्रतृतीयाभ्यां, तस्य खलु नो एवं भवति-तृतीयं वस्त्रं याचिष्ये । स यथैषणीयानि वस्त्राणि याचेत यावत्-एवं खलु तस्य भिक्षोः सामग्र्यम् । अथ पुनरेवं जानीयात् उपातिक्रान्तः खलु हेमन्तः, ग्रीष्मः प्रतिपमः, यथापरिजीर्णानि वस्त्राणि परिष्ठापयेत् , अथ वा सान्तरोत्तरः, अथवा अवमचेलः, अथवा एकशाटः, अथवा अचेलः, लाघविकमागमयन् तपस्तस्याभिसमन्वागतं भवति, यदेतद् भगवता प्रवेदितम् तदेवाभिसमेत्य सर्वतः सर्वात्मतया सम्यक्त्वमेव समभिजानीयात् । यस्य खलु भिक्षोरेवं भवति-स्पृष्टोऽबलोऽहमस्मि, नालमहमस्मि गृहान्तरसंक्रमणं भिक्षाचर्यागमनाय, तदेवं वदतः परोऽभिहृतमशनं वा ४ आहृत्य दद्यात् , स पूर्वमेवाऽऽलोचयेत्-आयुष्मन् ! गाथापते ! नो खलु मे कल्पतेऽभिहृतमशनं ४ भोक्तुं वा पातुं वा, अन्यानप्येवंप्रकारान्॥सू०१॥ ___टीका-'यो भिक्षु'-रित्यादि, पूर्वो देशे विकल्पपर्युषितः स्थविरकल्पिको भवेत् , कल्पद्वयपर्युषितो हि नियमतो जिनकल्पिक-परिहारविशुद्धिक-यथालन्दिक __पूर्व-चतुर्थ उद्देशमें यह बतलाया जा चुका है कि स्थविरकल्पी मुनि तीन वस्त्र और एक पात्रसे व्यवस्थित होता है, अर्थात् तीन वस्त्रोको रखनेके कल्पवाला स्थविरकल्पी होगा। यहां दो वस्त्र रखनेका कल्प जो प्रकट किया गया है उससे यह बात मालूम होती है कि दो वस्त्रोंके रखनेका कल्पवाला
_ આગળના ચોથા ઉદેશમાં એવું બતાવવામાં આવેલ છે કે સ્થવિરકલ્પી મુનિ ત્રણ વસ્ત્ર અને એક પાત્રથી વ્યવસ્થિત હોય છે, અર્થાત્ ત્રણ વસ્ત્રો રાખવાના કલ્પવાળા સ્થવિરકલ્પી સાધુ હોય છે. બે વસ્ત્ર રાખવાને કલ્પને પ્રગટ કરેલ છે તેનાથી એ વાત માલુમ થાય છે કે બે વસ્ત્રના રાખવાવાળા સાધુ નિયમથી જનકલ્પી,
श्री आया। सूत्र : 3