Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ विमोक्ष० अ. ८. उ. १
ફર त्यादि । परम् उत्कृष्टम् आद्रियमाणः सत्कुर्वाणः सन् समनोज्ञाय दृष्टिलिङ्गाभ्यां चारुवेषाय स्वमतावसन्नपार्श्वस्थप्रभृतये, वा-शब्दः पक्षान्तरद्योतकः; असमनोज्ञाय =परतीथिकाय शाक्यप्रभृतये वा यद् अशनम्-ओदनादिकम् पानं द्राक्षादिधावनजलं वा, खाद्य-नारिकेलादिकं वा, स्वाद्यं लवङ्गादिकं वा, वस्त्रं वा, पतद्ग्रह-पात्रं वा, कम्बलं वा, पादप्रोञ्छनं रजोहरणादिकं वा नो प्रदद्यात्मासुकमपि तस्मै न ददेत, नापि च वितरणाय निमन्त्रयेत् , वैयावृत्त्यं शुश्रूषादिकमपि न कुर्यानो विदध्यात् । इति-एवम् अहं त्वां ब्रवीमि यथा भगवत्सकाशाच्छ्रुतं तथा कथयामि॥
अपरमप्यहं ब्रवीमीत्याह-'धुवं ' इत्यादि।
मूलम्-धुवं चेयं जाणिज्जा असणं वा जाव पायपुंछणं वा लभिया, नो लभिया, भुंजिया, नो भुजिया, पंथं विउत्ता विउक्कम विभत्तं धम्म जोसमाणे समेमाणे चलेमाणे पाइजा इसीसे जो हेय और उपादेयके ज्ञानसे युक्त है वह मैं तुमसे इस प्रकार कहता हूं कि तुम अच्छी तरह-भक्तिके आवेशसे-आदर सत्कार करके, समनोज्ञ-दृष्टि और लिङ्गोंसे सुन्दर वेषवाले ऐसे स्व-जैनमतानुयायी अवसन्न पासत्यादिकोंको, अथवा असमनोज्ञ-परतीर्थिक शाक्य आदिको अशन-ओदनादिक, पान-द्राक्षादिका धोवन जल, खाद्य-नारियल आदि, अथवा स्वाद्य-लवंगादिक, वस्त्र, पतद्ग्रह-पात्र, कम्बल अथवा पादप्रोञ्छन-रजोहरणादिक, प्रासुक होने पर भी न दो और न उन्हें देनेके लिये आमंत्रित करो, वैयावृत्य भी उनकी न करो-इस प्रकार जैसा भगवानसे सुना है वैसा मैं तुमसे कहता हूं ॥ सू०१॥
और भी “धुवं" इत्यादि सूत्रसे कहता हूं, सो सुनोસારી રીતે-ભકિતના આવેશથી આદરસત્કાર કરીને સમગ્ર-દષ્ટિ અને લિંગથી સુંદર વેશવાળા એવા પિતાના જૈનમત અનુયાયી અવસન્ન–પાસત્કાદિકોને માટે– અથવા અસમનોજ્ઞ–પરતીર્થિક શાક્ય આદિને માટે અશન–એદનાદિક, પાનદ્રાક્ષાદિકનું ધોવણ જળ, ખાદ્ય-નારિયલ આદિ, અને સ્વાદ્ય-લવંગાદિક, વસ્ત્ર, પતદુગ્રહ-પાત્ર, કમ્બલ અને પાદપૂંછન–રજોહરણાદિક પ્રાસુક હોવા છતાં પણ ન ઘે, અને ન એને આપવા માટે આમંત્રણ કરે, વૈયાવૃત્તિ પણ તેની ન કરે. આ પ્રકારે જેવું ભગવાનથી સાંભળ્યું છે તેવું હું તમને કહું છું. (સૂ૦૧)
wing पy “धुवं" त्यादि सूत्रथी ४९ छु सांमजो.
श्री. मायाग सूत्र : 3