Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
। अष्टमाध्ययनस्य द्वितीय उद्देशः। उक्तः प्रथमोद्देशः, सम्प्रति द्वितीय आरभ्यते । अस्य च पूर्वी देशेन सहायमभिसम्बन्धः, पूर्वो देशे विशुद्धसंयमनिहाय कुदृष्टिपरिहार उक्तः, स चाऽकल्प्यपरिहारं विना न संभवति, तत्सम्बन्धेनास्मिन्नुद्देशे चाकल्प्यपरित्याग एव प्रतिपादनीयोऽस्ति । तत्र पूर्वमकल्प्यपरिहारविधिं दर्शयति-' से भिक्खू' इत्यादि
मूलम्-से भिक्खू परिकमिज्ज वा, चिहिज्ज वा, निसीइज्ज वा, तुयहिज्ज वा, सुसाणंसि वा, सुन्नागारंसि वा, गिरिगुहंसि वा, रुक्खमूलंसि वा, कुंभाराययणसि वा, हुरत्था वा, कहिंचि विहरमाणं तं भिक्खु उपसंकमित्तु गाहावई ब्रूया-आउसंतो ! समणा ! अहं खलु तव अट्टाए असणं वा, पाणं वा, खाइमं वा, साइमं वा, वत्थं वा, पडिम्गहं वा, कंबलं वा, पायपुच्छणं
आठवें अध्ययनका दूसरा उद्देश। प्रथम उद्देश कहा जा चुका । अब द्वितीय उद्देशका प्रारम्भ होता है।
इसका पूर्व उद्देशके साथ सम्बन्ध इस प्रकारसे है-प्रथम उद्देशमें विशुद्ध संयमके निर्वाह के लिये मुनिको जो मिथ्यादृष्टियोंका परिहार करना कहा है वह अकल्पनिक अशनादिक परिहारके विना संभवित नहीं होता है इसलिये विशुद्ध संयमके साथ सम्बन्ध रखनेसे इस उद्देशमें अकल्पनिक अशनादिकका परित्यागसम्बन्धी वर्णन है। उस में सर्व प्रथम सूत्रकार अकल्पनिकके परिहारको विधिका प्रदर्शन करते हैं-" से भिक्खू" इत्यादि ।
આઠમા અધ્યયનને બીજો ઉદ્દેશ પ્રથમ ઉદ્દેશ કહેવાઈ ગયું છે. હવે બીજા ઉદ્દેશનો પ્રારંભ થાય છે. આને પૂર્વ ઉદ્દેશની સાથે સંબંધ આ પ્રકારનો છે–પ્રથમ ઉદ્દેશમાં વિશુદ્ધ સંયમના નિર્વાહ માટે મુનિએ મિથ્યાષ્ટિનો પરિહાર કરવાનું કહ્યું છે તે અકલ્પનિક અનાદિકના પરિહાર વિના સંભવિત બનતું નથી, આ માટે વિશુદ્ધ સંયમની સાથે સંબંધ રાખવાથી આ ઉદ્દેશમાં અકલ્પનિક અનાદિકના પરિ. ત્યાગસંબંધી વર્ણન છે. આમાં સર્વ પ્રથમ સૂત્રકાર અકલ્પનિકના પરિવારની विधिनु प्रदर्शन रेछे-“से भिक्खू " छत्याहि.
श्री. मायाग सूत्र : 3