Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ विमोक्ष० अ. ८. उ. १
४२३
मूलम् - से समणुन्ने असमणुन्नस्स असणं वा ४, वत्थं वा ४ नो पाइज्जा नो निमंतिज्जा नो कुज्जा वेयावडियं परं आढायमाणे तिमि ॥ सू० ४ ॥
छाया - स समनोज्ञोऽसमनोज्ञायाशनं वा ४ वस्त्रं वा ४ नो प्रदद्यान्नो निमन्त्रयेन कुर्याद्वैयावृत्यं परमाद्रियमाण इति ब्रवीमि ॥ सू० ४ ॥
टीका-' स समनोज्ञ ' इत्यादि, स समनोज्ञः = पूर्वोक्तोऽनगारः परम् = अत्यर्थम् आद्रियमाणः तैः कृतादरोऽपि गृहपतिसकाशात्केवलम कल्पनीयमेव न गृह्णीयात् इत्येव न प्रवेदितं, किन्तु असमनोज्ञाय - शाक्यप्रभृतये तत्पूर्वोक्तमाहारादिकं न प्रदद्यात् न निमन्त्रयेत् न तेषां वैयावृत्यं कुर्यात् । ' इति ' अधिकारसमाप्तौ त्वां ब्रवीमि = कथयामि || सू० ४ ॥
कीदृशः कस्मै दद्यादित्याह - 'धम्म० ' इत्यादि ।
वह अनगार उन असमनोज्ञ- शाक्यादिकों द्वारा अत्यंत आहत होता हुआ भी गृहस्थोंके यहांसे प्राप्त - कल्पनिक आहारादिक अशन, पान, खाद्य और स्वाद्य एवं वस्त्र, पात्र, कम्बल और पादप्रोञ्छनको उन शाक्यादिकों के लिये न देवे न उन्हें देनेके लिये आमंत्रित करें और न उनकी वैयावृत्ति ही करे। यहां 'इति' शब्द अधिकार की समाप्तिमें आया है, इस प्रकार अधिकारकी समाप्ति में सुधर्मास्वामी श्री जम्बूस्वामीसे कहते हैं
GARS
साधु गृहस्थोंसे सिर्फ अकल्पनीय आहारादिकका ग्रहण न करे इतना ही नहीं किन्तु जो कल्पनीय आहारादिक ग्रहण किये गये हैं, वे अन्य शाक्यादिकों को प्रदान भी न करे |सू० ४||
'कैसा होकर किसके लिये उन्हें दे' इसे प्रकट करते हैं- 'धम्म० ' इत्यादि ।
એ અનગાર તે અસમનાજ્ઞ-શાકથાદિકો દ્વારા અત્યંત આદત થયેલ પશુ ગૃહસ્થોને ત્યાંથી પ્રાપ્ત કલ્પનિક આહારાદિક અશન, પાન, ખાદ્ય અને સ્વાદ્ય તથા વસ્ત્ર, પાત્ર, કમ્મલ અને પાદપ્રોચ્છન, એ શાકચાદિકોને ન આપે, અથવા તે એમને આપવા માટે ન આમત્રણ આપે, અથવા તો ન તેની વૈયાવૃત્ત્વ કરે. અહિં 'વૃત્તિ' શબ્દ અધિકારની સમાપ્તિમાં આવે છે આ પ્રકારે અધિકારની સમાસિમાં શ્રી સુધર્મોસ્વામી શ્રીજસ્પૃસ્વામીને કહે છે—
સાધુ ગૃહસ્થા પાસેથી ફકત અકલ્પનીય આહારાદિક સ્વીકાર ન કરે. આટલુંજ નહિ પરન્તુ કલ્પનીય આહારાદિક સ્વીકારેલ હોય તે અન્ય શાકચાદિકોને આપે पशु नहि ( सू० ४ )
"देवाथ होने भाटे याये " माने प्रगट उरे छे - 'धम्ममायाणह' इत्यादि.
શ્રી આચારાંગ સૂત્ર : ૩