Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४३४
आचारागसूत्रे मूलम्-जे संनिहाणसत्थस्स खेयन्ने से भिक्खू कालन्ने बलन्ने मायन्ने खणन्ने विणयन्ने समयन्ने परिग्गहं अममायमाणे कालेणुट्टाई अपडिन्ने दुहओ छित्ता नियाइ ॥ सू० ३॥
छाया--यः सन्निधानशास्त्रस्य खेदज्ञः भिक्षुः कालज्ञो बलज्ञो मात्राज्ञः क्षणज्ञो विनयज्ञः समयज्ञः परिग्रहमममायमानः कालेऽनुष्ठायी अप्रतिज्ञो द्विधा छित्त्वा नियाति।
टीका--'यः' इत्यादि, यः पूर्वोक्तो दयापरिपालकः सन्निधानशास्त्रस्यसनिधीयते स्थाप्यते नरकनिगोदादिषु जीवो येन तत् सन्निधानं-ज्ञानावरणीयादिकं कर्म, तस्य शास्त्रं-तत्स्वरूपप्रतिपादक आगमः सन्निधानशास्त्रं, तस्य। यद्वा-'सन्निधानशस्त्रस्य' इति छाया, तेन सन्निधानस्य कर्मणः शस्त्रवच्छेदकत्वेन शस्त्र संयमस्तस्य खेदज्ञः कुशलो भवति स भिक्षुः कालज्ञो बलज्ञो मात्राज्ञः क्षणज्ञो विनयज्ञः समयज्ञः परिग्रहमममायमानः कालेऽनुष्ठायी अप्रतिज्ञो द्विधा राग द्वेषं च छित्त्वा नियाति-मोक्षं प्राप्नोति। एतेषां व्याख्या द्वितीयाध्ययनस्य पञ्चमोद्देशे प्रोक्तेति ॥
संनिधानशास्त्रका अर्थ आगम है, वह इस प्रकारसे-नरक और निगोदादिकों में जीव जिसके द्वारा स्थापित किया जाता है वह सन्निधान -ज्ञानावरणीयादि कर्म-है, इनके स्वरूपका प्रतिपादक जो शास्त्र है वह सन्निधानशास्त्र-आगम है। अथवा-" सन्निधानशस्त्र" यह भी "संनिहाणसत्थस्स" की छाया हो सकती है। इसका अर्थ संयम है संनिधानका अर्थ कर्म, और उस कर्मका शस्त्रकी तरह छेदक होनेसे शस्त्र संयम है। आगमका अथवा संयमका जो ज्ञाता-उस विषय में जो कुशल-है वह कालज्ञ, बलज्ञ, मात्रज्ञ, क्षणज्ञ, विनयज्ञ, समयज्ञ परिग्रहत्यागी, कालोकाल संयम क्रियाका आराधक, अप्रतिज्ञ मुनि राग और द्वेषका विनाश कर मोक्षको प्राप्त करता है । इन समस्त पदों की
સંનિધાનશાસ્ત્રનો અર્થ આગમ છે. તે આ પ્રકારથી-નરક અને નિગોદાદિકોમાં જીવ જેના દ્વારા સ્થાપિત કરાય છે તે સન્નિધાન-જ્ઞાનાવરણીયાદિ કર્મ છે. તેના સ્વરૂપનું પ્રતિપાદક જે શાસ્ત્ર છે તે સન્નિધાનશાસ્ત્રमागम छे. मथा-" सन्निधानशस्त्रस्य” ॥ ५५ “ संनिहाणसत्थस्स"नी છાયા બને છે, આને અર્થ સંયમ છે. સન્નિધાનને અર્થ કર્મ–અને એ કર્મનું શસ્ત્રની રીતે છેદન કરનાર હોવાથી શસ્ત્ર સંયમ છે. આગમના અથવા संयमाना २ ज्ञात-24विषयमांगे शण-छे ते सज्ञ, सज्ञ, मात्र, क्षयज्ञ, વિનયજ્ઞ, સમયજ્ઞ, પરિગ્રહત્યાગી, કાલકાલ સંયમ કિયાને આરાધક, અપ્રતિજ્ઞ મુનિ રાગ અને દ્વેષને વિનાશ કરી મોક્ષને પ્રાપ્ત કરે છે. આ સમસ્ત પદોની
श्री. मायाग सूत्र : 3