Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध १ विमोक्ष० अ. ८ उ. ४ स्त्यजेत् , न तु शीलभङ्ग समाचरेत् , तदभावे च तन्मरणं गर्हितमिति कथयन्नादौ शीतस्पर्शमसङ्गेन वस्त्रस्य कल्पनीयतामावेदयति-'जे भिक्खू इत्यादि।
मूलम्-जे भिक्खू तिहिं वत्थेहि परिसिए पायचउत्थेहि, तस्स णं नो एवं भवइ-चउत्थं वत्थं जाइस्सामि से । अहेसणिज्जाई वत्थाइं जाइज्जा अहापरिग्गहियाइं वत्थाइंधारिजा नोधोइज्जा नो रएज्जा नो धोयरत्ताइं वत्थाइं धारिज्जा अपलिउंचमाणे गामंतरसुओमचेलिए एयंखु वत्थधारिस्स सामग्गियं ॥सू०१॥
छाया-यो भिक्षुत्रिभिर्वस्त्रैः पर्युषितः पात्रचतुर्थैः, तस्य खलु नो एवं भवतिचतुर्थ वस्त्रं याचिष्ये, स यथैषणीयानि वस्त्राणि याचेत, यथापरिगृहीतानि वस्त्राणि धारयेत् , नो धावेत् , नो रञ्जयेत् , नो धौतरक्तानि वस्त्रोणि धारयेत् , अपरिकुञ्चमानः नामान्तरेषु अवमचेलिका, एतत्खलु वस्त्रधारिणः सामग्र्यम् ।। मू० १॥
टीका-'यो भिक्षु'-रित्यादि, यो मुनिः पात्रचतुर्थैः वस्त्रयातिरिक्तं चतुर्थ पात्रं यत्र तानि, तैः पात्रचतुर्थैः त्रिभिर्वस्त्रैः-कार्यासिके द्वे, तृतीयमौर्णिकं कम्बलादिकम् , एतत्रयमेव वस्त्रं तेषां कल्पते, तत्र शीतप्रारम्भे चैकं प्रावरणवस्त्रं स मुनिर्धारयेत् , ततोऽप्यधिकशीतपीडायां कम्बलमुपरि धारयेत्, एतेन कम्बलगतबाह्याच्छादनता बोध्या। से अपने प्राणोंको छोड़ दे परन्तु वे शील-ब्रह्मचर्य महावत-का भङ्ग न करे, क्यों कि ब्रह्मचर्यके अभावमें उसका मरण निंदित है, इस बातको कहते हुए सूत्रकार आदिमें शीतस्पर्शके प्रसंग से वस्त्रकी कल्पनीयता और अकल्पनीयता सूत्रद्वारा प्रकट करते हैं-'जे भिक्खू' इत्यादि।
स्थविरकल्पी मुनि तीन वस्त्र (दो सूती एक ऊनी कम्बल ) आदि और एक पात्र, इस प्रकार वस्त्र और पात्र रखते हैं, क्यों कि इतने ही वस्त्र और पात्र रखने का उनका कल्प है। इनमें शीतकालके प्रारम्भमें एक ही ओढनेका वस्त्र वे रखते हैं। जब अधिक शीत पड़ने लगती है तो वे द्वितीय वस्त्र भी ओढनेके लिये रख लेते हैं, और भी अधिक અભાવથી એનું મરણ નિંદિત છે. આ વાત કહેતાં સૂત્રકાર ઠંડીના પ્રસંગમાં वखनी ४६५नीयता भने २१४६५नीयता सूत्रद्वारा प्रगट ४२ छ-'जे भिक्खू'त्याह
આ સ્થવિરકલ્પી મુનિ ત્રણ વસ્ત્ર જેમાં બે સુતરાઉ અને એક કમ્બલ વગેરે અને એક પાત્ર આ પ્રકારનાં વસ્ત્ર અને પાત્ર રાખે છે. કેમ કે એટલાં જ વસ્ત્ર અને પાત્ર, રાખવાનો એને કલ્પ છે. આમાં ઠંડીના પ્રારંભમાં એક જ ઓઢવાનું વસ્ત્ર રાખે છે જ્યારે ઠંડી વધુ પ્રમાણમાં પડવા લાગે ત્યારે બીજું વસ્ત્ર પણ એઢવા માટે રાખી લે છે. ખુબ જ પ્રમાણમાં ઠંડી પડવા લાગે ત્યારે એક કમ્બલ પણ રાખી
શ્રી આચારાંગ સૂત્ર : ૩