Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ विमोक्ष० अ. ८. उ. ३
मूलम्-मज्झिमेण वयसावि एगे संबुज्झमाणा समुट्ठिया सुच्चा मेहावी वयणं पंडियाणं निसामिया समियाए धम्मे आरिएहिं पवेइए, ते अणवकंखमाणाअणइवाएमाणा अपरिग्गहेमाणा नो परिग्गहावंति सव्वावंति च णं लोगंसि विहाय दंडं पाणेहिं पावं कम्मं अकुव्वमाणे एसमहं अगंथे वियाहिए, ओए जुइमस्स खेयन्ने उववायं चवणं च नच्चा ॥ सू०१॥
छाया-मध्यमेन वयसाऽप्येके संबुद्धयमानाः समुत्थिताः, श्रुत्वा मेधावी वचनं पण्डितानां निशम्य समतया धर्म आयः प्रवेदितः, तेऽनभिकासन्तः अनतिपातयन्तोऽपरिगृह्णन्तः नो परिग्रहवन्तः सर्वस्मिन्नाप च खलु लोके विहाय दण्डं प्राणिषु पापं कर्माऽकुर्वाणः एप महान् अग्रन्थो व्याख्यातः, ओजो द्युतिमतः खेदज्ञः उपपातं च्यवनं च ज्ञात्वा ॥ मू० १ ॥ ____टीका-' मध्यमेने '-त्यादि, मध्यमेन वयसा-यौवन-वार्धक्यातिरिक्तेन तपः संयमाचरणयोग्येनावस्थाविशेषेण सबुद्धयमानाः संयमाचरणाय बोधं प्राप्ता एकेकेचन समुत्थिताः गृहीतप्रव्रज्याः मुनयो भवन्ति । अत्र प्रथम-तृतीयावस्थाद्वयं विहाय मध्यमग्रहणात्मायशस्तस्मिन् वयसि निवृत्तकामाभिलाषा निर्विघ्नं रत्नत्रयाराधने शक्तिसम्पन्ना भवन्तीति घोतितम् ।। __ यौवन एवं वृद्ध अवस्थासे भिन्न अवस्थाविशेषका नाम मध्यम अवस्थाहै । यह अवस्था ही प्रधानतया तप और संयमके योग्य मानी गई है। इस अवस्थासे संयमके आचरणके लिये बोधको प्राप्त हुआ कोई २ मनुष्य दीक्षा लेकर मुनि हो जाते हैं । सूत्र में प्रथम और तृतीय, इन दोनों अवस्थाओंको छोड़कर जो मध्यम अवस्थाका ग्रहण किया है उससे यह बात मालूम होती है कि प्रायः कर इस अवस्थामें कामकी अभिलाषासे निवृत्त हो कर प्राणी निर्विघ्न रूपसे रत्नत्रयकी आराधना करने में शक्तिशाली होते हैं।
યૌવન અને વૃદ્ધ અવસ્થાથી વચ્ચેની અવસ્થાનું નામ મધ્યમ અવસ્થા છે, એ અવસ્થા જ ખાસ કરી તપ અને સંયમ માટે એગ્ય માનવામાં આવેલ છે; એ અવસ્થામાં સંયમના આચરણ માટે બોધને પ્રાપ્ત થયેલ કોઈ કોઈ મનુષ્ય દિક્ષા લઈ મુનિ બને છે. સૂત્રમાં પ્રથમ અને ત્રીજી, આ બનને અવસ્થાઓને છોડી જે મધ્યમ અવસ્થા નક્કી કરવામાં આવી છે. આથી એ વાત માલુમ પડે છે કે ખાસ કરી એ અવસ્થામાં કામની અભિલાષાથી નિવૃત્ત બની પ્રાણી નિર્વિન રૂપથી રત્નત્રયની આરાધના કરવામાં શક્તિશાળી હોય છે.
શ્રી આચારાંગ સૂત્ર : ૩