Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४०८
आचारागसूत्रे ___टीका-'स भिक्षु'-रित्यादि, सः गृहीतपञ्चमहाव्रतः, परिज्ञाशिखरिशिखरसमारूढः सकलसमारम्भोपरतः भिक्षुः शरीरयात्रानिर्वहणार्थमशनवसनादियाचनशीलो मुनिः 'श्मशाने' शवाः शेरते यत्र तत् श्मशानम् , अत्र 'वा' शब्दः सर्वत्र पक्षान्तरद्योतकः । तथा शून्यागारे निर्जनगृहे गिरिगुहायां पर्वतकन्दरायां वृक्षमूले =तरुमूले, कुम्भकारयतने-कुम्भकाराशालायां 'हुरत्था' इति देशभाषया पूर्वोक्तस्थानेभ्योऽन्यत्र वा कुत्रचित् स्थाने पराक्रमेत-तपःसंयमाचरणादौ पराक्रम कुर्यात् , विहरेदित्यर्थः, तिष्ठेद्वा ध्यानादिविधानाय, निषीदेद्वा वाचना-पृच्छनापरिवर्तनादिकरणाय उपविशेत् , अपि चाध्वखेदसमापन्नः स त्वग्वर्तयेत् त्वग्वर्तनं कुर्यात् , पाच परिवर्तयेदित्यर्थः। एते च कल्पाः प्रतिमाप्रतिपन्नमधिकृत्य प्रोक्ताः, अन्येषां तु यथासम्भवं बोध्यम्। गाथापतिः-गृहस्थः स्वीकृतसम्यक्त्वसाध्वाचारानभिज्ञः प्रकृतिभद्रस्तत्र तत्र स्थानेषु विहरन्त=विचरन्तं मुनिम् उपसंक्रम्य-मुनिस____ पांच महाव्रतोंका धारक, परिज्ञारूपी पर्वतकी शिखर पर समारूढ़ समस्त समारम्भोंसे निवृत्त भिक्षु शरीरयात्राके निर्वाहके लिये ही अशन, वसन (वस्त्र) आदिकी याचना करनेवाला मुनि ध्यान आदि करनेके निमित्त, या आगमकी वाचना, पृच्छना और परिवर्तना आदि करनेके निमित्त अथवा अपने गृहीत तप और संयमकी विशेष आराधनाके निमित्त कभी श्मशानमें जाता है, कभी शून्य गृहमें ठहरता है कभी पर्वतकी गुफामें बसता है और कभी किसी वृक्षके नीचे और कभी किसी कुंभारकी शालामें या और भी कहीं इन स्थानोंसे अतिरिक्त स्थानों में तथा मार्गजनित परिश्रमको दूर करनेके लिये विश्रामके निमित्त भी इन्हीं स्थानोंमेंसें कहीं ठहर जाता है। इस परिस्थितिसे सम्पन्न विहार करनेवाले मुनिके पास प्रकृतिके भद्र सम्यग्दृष्टि कोई गृहस्थ जो मुनिके आचारसे
પાંચ મહાવ્રતોના ધારક, પરિશ્નારૂપી પર્વતના શિખર પર સમારૂઢ અને સમસ્ત સમારંભમાંથી નિવૃત્ત ભિક્ષુ-શરીર યાત્રાના નિર્વાહ માટે જ અશન, વસન આદિની યાચના કરવાવાળા મુનિ-ધ્યાન આદિ કરવા નિમિત્ત, અગર આગ મની વાચના, પ્રચછના અને પરિવર્તના આદિ કરવા નિમિત્ત, અથવા પોતે ધારણ કરેલ તપ અને સંયમની વિશેષ આરાધનાના નિમિત્ત ક્યારેક મશાનમાં જાય છે, કયારેક ઉજજડ મકાનમાં રહે છે, ક્યારેક પર્વતની ગુફામાં વસે છે અને ક્યારેક કોઈ વૃક્ષની નીચે અને કુંભારની શાળામાં અથવા બીજા કોઈ સ્થાનમાં તથા માર્ગની થાકને દૂર કરવા માટે વિશ્રામ નિમિત્તે પણ એજ સ્થાનમાંથી કંઈપણ રહી જાય છે. આ પરિસ્થિતિથી સંપન્ન વિહાર કરવાવાળા મુનિની પાસે પ્રકૃતિથી
श्री. सायासूत्र : 3