Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३७८
आचारागसूत्रे भौतिकानि शरीराणि, विषयाः करणानि च ॥
तथाऽपि मन्दैरन्यस्य, तत्वं समुपदिश्यते ॥२॥" इति । किमधिकेन।
कापिलास्तु-'ध्रुवो लोकः' लोकः ध्रुवः शाश्वतिका नित्यः कूर्माङ्गानीवाऽऽविर्भाव-तिरोभावेनैवोत्पत्तिध्वंसादिव्यवहार औपचारिको न तु वास्तविकोऽपूर्वोपजनरूपः।
वैशेषिकादितन्त्रवदुत्पत्तेः पूर्व कार्यस्याऽसत्त्वस्वीकारेऽसतः शशशृङ्गादेरप्युत्पत्तिः कदाचिदङ्गीकार्या स्यात् । सतो विनाशाऽसम्भवाच्च न सन्नाऽसत् ; किन्तु
यथा यथार्थाश्चिन्त्यन्ते विविच्यन्ते तथा तथा। यद्येतत्स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥ १॥ भौतिकानि शरीराणि विषयाः करणानि च ।
तथापि मन्दैरन्यस्य तत्त्वं समुपदिश्यते ॥ २ ॥ भावार्थ-जिस जिस प्रकारसे पदार्थोंका विचार किया जाता है उस उस प्रकारसे वे विशीर्ण (नष्ट) होते हैं। हम क्या करें-यदि यह शून्यता ही पदार्थों को रुचती है तो! शरीर, विषय और इन्द्रियां ये सब भौतिक हैं, तो भी मूर्ख प्राणी अन्यके लिये तत्त्वोंका उपदेश देते हैं; ज्यादा क्या कहा जाय ?
कापिलमतानुयायी सांख्य--यह कहते हैं कि यह लाक ध्रुव-शाश्वतिक-नित्य है। इसमें उत्पत्ति और ध्वंस-नाशका व्यवहार औपचारिक-गौण है। इसमें आविर्भाव और तिरोभाव ही होते
यथा यथार्थाश्चिन्त्यन्ते विविच्यन्ते तथा तथा । यद्येतत्स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥ १॥ भौतिकानि शरीराणि विषयाः करणानि च ।
तथापि मन्दैरन्यस्य तत्त्वं समुपदिश्यते ॥ २ ॥ ભાવાર્થ–જે જે પદાર્થોનો જે પ્રકારથી વિચાર કરવામાં આવે છે તે તે પ્રકારથી તેને નાશ થાય છે. અમે શું કરીએ–જે આ શૂન્યતા જ પદાર્થોને રૂચે છે. શરીર, વિષય અને ઈન્દ્રિયે આ બધું ભૌતિક છે. તે પણ મૂખ પ્રાણ બીજાને માટે તને ઉપદેશ આપે છે. વધુ શું કહેવાય.
કપિલમતાનુયાયી સાંખ્ય એવું કહે છે કે આ લેક ધ્રુવ-શાસ્થતિક-નિત્ય છે. આમાં ઉત્પત્તિ અને નાશને વ્યવહાર ગૌણ છે. એમાં આવિર્ભાવ અને તિભાવ જ
श्री. सागसूत्र : 3