Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
आचाराङ्गसूत्रे नपि वञ्चयन्ति 'अन्धेनैव नीयमानो यथाऽन्धः' इति लोकोक्त्या स्वयं नष्टाः परान्नाशयन्तीति तात्पर्यम् । लोकादिविषये ते बहुधा विवदन्ते, तद्यथा
"इच्छन्ति कृत्रिमं सृष्टिवादिनः सर्वमेवमिति लिङ्गम् ॥ कृत्स्नं लोके महेश्वरादयः सादिपर्यन्तम् ॥ १॥ नारीश्वरजं केचित्केचित्सोमाग्निसम्भवं लोकम् ॥ द्रव्यादिषड़विकल्पं जगदेतत् केचिदिच्छन्ति ॥२॥ ईश्वरप्रेरितं केचित् केचिद्ब्रह्मकृतं जगत् ॥
अव्यक्तप्रभवं सर्व विश्वमिच्छन्ति कापिलाः ॥ ३॥ अंधा अंधेका हाथ पकड़ कर मार्ग बताने ले जाता है तो वह दूसरे अंधे को भी मार्गसे भ्रष्ट बना देता है,अथवा यथेष्ट स्थान पर नहीं पहुंचा सकता, उसी प्रकार इन मिथ्यादृष्टियोंके फंदेमें पड़ा हुआ प्राणी भी यथेष्ट स्थान पर नहीं जा सकता। अतः ऐसे जीव स्वयं नष्ट बन कर दूसरोंको भी नष्ट करते हैं। लोकादिकके विषयमें भी ये बहुधा विवाद किया करते हैं
इच्छन्ति कृत्रिमं सृष्टिवादिनः, सर्वमेवमिति लिङ्गम् । कृत्स्नं लोके महेश्वरायः सादिपर्यन्तम् ॥ १॥ नारीश्वरजं केचित् केचित् सोमाग्निसंभवं लोकम् । द्रव्यादि-षड्विकल्पं जगदेतत् केचिदिच्छन्ति ॥ २॥ ईश्वरप्रेरितं केचित् केचिद् ब्रह्मकृतं जगत् ।
अव्यक्तप्रभवं सर्व विश्वमिच्छन्ति कापिलाः॥३॥ પકડીને માર્ગ બતાવવા લઈ જાય છે તે બીજા આંધળાને પણ માર્ગથી વેગળે કરી દે છે, અને ઉચિત સ્થાને પહોંચાડી શકતા નથી. એ રીતે આવા મિથ્યાદષ્ટિના ફંદમાં પડેલા પ્રાણી પણ ઉચિત સ્થાને પહોંચી શકતા નથી. આથી એવા જીવ સ્વયં નાશ પામીને બીજાને પણ નાશ કરે છે. કાદિકના વિષયમાં પણ ઘણી વખત વિવાદ કર્યા કરે છે.
इच्छन्ति कृत्रिमं सृष्टिवादिनः, सर्वमेवमिति लिङ्गम् । कृत्स्नं लोके महेश्वरादयः सादिपर्यन्तम् ॥ १॥ नारीश्वरजं केचित् केचित् सोमाग्निसंभवं लोकम् । द्रव्यादि-पविकल्पं जगदेतत् केचिदिच्छन्ति ॥२॥ ईश्वरप्रेरितं केचित् केचिद् ब्रह्मकृतं जगत् । अव्यक्तप्रभवं सर्व विश्वमिच्छन्ति कापिलाः ॥३॥
| श्री.आयारागसूत्र : 3