Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध १ विमोक्ष० अ. ८ उ. १
३९७
जामा तिन्नि उदाहिया, जेसु इमे आयरिया संबुज्झमाणा समुद्विया, जे णिव्या पावेहिं कम्मेहिं अणियाणा ते वियाहिया ॥ सू०४ ॥
छाया - तद्यथेदं भगवता प्रवेदितम् आशुप्रज्ञेन जानता पश्यता, अथवा गुप्तिर्वचोगोचरस्येति ब्रवीमि सर्वत्र सम्मतं पापं तदेवोपातिक्रम्य एष मम विवेको व्याख्यातः, ग्रामे वा अथवाऽरण्ये, नैव ग्रामे नैवारण्ये, धर्ममाजानीत प्रवेदितं माहनेन मतिमता, यामास्त्रय उदाहृताः, एषु इमे आर्याः सम्बुध्यमानाः समुत्थिताः, ये निर्वृताः पापेषु कर्मसु अनिदानास्ते व्याख्याताः । सू० ४ ॥
टीका - तद्यथा - इदम् अनेकान्तरूपं पूर्वोक्तं सकलव्यवहारानुसारि कुत्राप्यस्खलितं मतं आशुप्रज्ञेन - शीघ्रबुद्धिना आवरणक्षयात् सततोपयुक्तेन, जानता - ज्ञानोपयुक्तेन पश्यता - दर्शनोपयोगवता भगवता = तीर्थङ्करेण प्रवेदितं = प्ररूपितम् । एकान्तवादिनां धर्मो न स्वाख्यातो भवति तत्र हेतुदृष्टान्ताभावात् सर्वज्ञोपदिष्टस्तु स्वाख्यातः प्रतिज्ञा - हेतु - दृष्टान्तादिसद्भावादिति बोध्यम् । अथवा पक्षान्तरे वाग्गोचरस्य=
9
कोई भी वस्तु एकान्तरूपसे न अस्तिरूप है और न नास्तिरूप है, किन्तु अस्ति - नास्तिरूपता वस्तुओं में स्वद्रव्यादि चतुष्टयकी अपेक्षासे ही मानी जाती है - यह बात तृतीय सूत्रकी व्याख्याके अंतमें संक्षेपरूपसे बतलाई गई है। इसीका नाम अनेकान्त है। इसकी स्वीकृति बिना दुनियाका कोई भी व्यवहार नहीं चल सकता है। ऐसी कोई भी वस्तु नहीं है जो इस अनेकान्तके साम्राज्यसे बहिर्भूत हो । ऐसी प्ररूपणा आशुप्रज्ञ - अनन्त ज्ञानशाली और अनन्तदर्शनोपयोगी श्री तीर्थङ्कर भगवान् ने की है। हेतु और दृष्टान्तके अभाव से एकान्तवादिसंमत धर्म स्वाख्यातनिर्दोषरूप से प्रतिपादित नहीं हुआ है । प्रतिज्ञा, हेतु,
કોઈ પણ વસ્તુ એકાન્તરૂપથી ન અસ્તિરૂપ છે અને ન તો નાસ્તિરૂપ છે. અસ્તિ—નાસ્તિરૂપતા વસ્તુઓમાં સ્વદ્રવ્યાદિચતુષ્ટયની અપેક્ષાથી જ માની શકાય છે. આ વાત ત્રીજા સૂત્રની વ્યાખ્યાના અંતમાં સંક્ષેપરૂપથી કહેલ છે. એનું જ નામ અનેકાન્ત છે. એની સ્વીકૃતિ વગરદુનિયાના કોઈ પણ વહેવાર ચાલી શકે નહીં. એવી કાઈ પણ વસ્તુ નથી જે આ અનેકાન્તના સામ્રાજ્યથી મહિદ્ભૂત હોય. એવી પ્રરૂપણા આશુપ્રજ્ઞ-અનન્તજ્ઞાન અને અનન્તદર્શનશાળી શ્રી તીર્થંકર ભગવાને કરી છે. હેતુ અને દૃષ્ટાંતના અભાવથી એકાન્તવાદી—સંમત ધર્મ સ્વાખ્યાત–નિર્દોષરૂપથી પ્રતિપાહિત થયા નથી. પ્રતિજ્ઞા, હેતુ અને દૃષ્ટાંત આદિના સદ્ભાવથી
શ્રી આચારાંગ સૂત્ર : ૩