Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३९४
आचाराङ्गसूत्रे
र्गतत्वेन तस्यापि साध्यत्वमापतितं, साध्यरूपहेतोरसिद्धत्वेनासाधकतयाऽनुमानस्यैबोच्छेदः स्यात्त्वन्मते - इत्यादिबहुवक्तव्यत्वाद् विस्तरभिया विरम्यते । एवं 'ध्रुवो लोकः' ' अध्रुवो लोकः' इत्यादिष्वपि एकान्तवादं निरस्य स्याद्वादपक्षः सर्वत्र योजनीयः । यथा - ' नास्ति लोकः' इति वादिनं पृच्छामि - त्वमसि न वा ?, यदि त्वमसि तदा लोकान्तर्भूतस्तद्द्बहिर्भूतो वा ? यदि लोकान्तर्भूतस्त्वं तर्हि ' नास्ति लोक ' इति ब्रुवन् कथं न लज्जसे?, अथ तदन्तर्भूतो नासि तर्हि बन्ध्याअन्तर्भूत हो जागया तब वह साध्यसम - असिद्ध, होनेसे स्वयं साध्यकोटि में आ जायगा। यहां साध्य लोक है, हेतु भी लोकस्वरूप हो जाने से वह साध्य जैसा हो गया; अतः साध्य भावका अभाव होनेसे साधनसे साध्य का ज्ञान न हो सकनेसे यहां अनुमान ही नहीं बन सकता है । इस विषयमें टीकाकार कहते हैं कि बहुत कुछ कहना था, परन्तु विस्तार के भय से इतना ही कहना काफी है। इसी प्रकार " ध्रुवो लोकः" इत्यादि वाक्यों में भी एकान्तवादका निरसन और स्याद्वाद पक्षका समर्थन कर लेना चाहिये। जो लोग एकान्तरूपसे " नास्ति लोकः” इस बातको कहते हैं, हम उन वादियोंसे इतना पूछते हैं कि " तुम स्वयं अस्तिरूप हो कि नास्तिरूप "? यदि अस्तिरूप हो तो लोकके अन्तर्गत हो या उससे बाहिर ? यदि लोकके अन्तर्गत तुम अपनेको मानते हो तो “नास्ति लोकः " इस प्रकार कहते हुए आपको संकोच क्यों नहीं होता। क्यों कि तुम स्वयं अस्तित्वरूपसे लोकके अंतर्गत अपने आपको मान रहे हो । यदि
જશે ત્યારે તે સાધ્યસમ–અસિદ્ધ—હાવાથી સ્વયં સાધ્યકેાટિમાં આવી જશે, અહીં સાધ્ય લોક છે, હેતુ પણ લોકસ્વરૂપ થઈ જવાથી તે સાધ્ય માફક થઈ જાય છે. સાધ્યસાધકભાવના અભાવ હોવાથી સાધનથી સાધ્યનું જ્ઞાન ન ખની શકવાથી આ જગ્યાએ અનુમાન ખની શકતું નથી. આ વિષયમાં ટીકાકાર કહે છે કે-ઘણું કહેવાનું હતું; પરંતુ વિસ્તારના ભયથી આટલું જ કહેવું ખરાખર છે. આ પ્રકારેજ
""
ध्रुवो लोकः " इत्यादि पाउयमां पशु अन्तवाहनु निरसन भने स्याद्वाह पक्षनुं समर्थन कुरी बेवु लेह थे, ने सोझे भेअन्त३५थी " नास्ति लोकः " या वातने કહે છે, અમે તેવા વાદીઓને એવું પૂછીએ છીએ કે “ તમે સ્વયં અસ્તિરૂપ છે કે નાસ્તિરૂપ ?” જો અસ્તિરૂપ છે. તા લોકના અન્તગત છે કે तेनाथी माडर १ ले सोडना अन्तर्गत पोताने भानता हो तो " नास्ति लोकः " આ પ્રકારે કહેતાં આપને સંકોચ કેમ નથી થતા ? કેમ કે તમે સ્વયં અસ્તિત્વ
શ્રી આચારાંગ સૂત્ર : ૩