Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ धूताख्यान अ. ६. उ. ४ न सम्यग् भवन्तः-पुनर्मोहोदयाद् गौरवत्रयान्यतमावेशान्मोक्षमार्गे न प्रवर्त्तमाना इत्यर्थः; तथा कामैः भोगाभिलाषैः विदह्यमानाः=अभिलषितविषयानवाप्त्या कषायानलेनान्तस्तप्यमानाः गृद्धाः सातादिगौरवलोलुपाः, अध्युपपन्नाम्-विषयसुखनिमग्नमानसाः आख्यातं तीर्थङ्करप्ररूपितं समाधिम्-उपशमम् अजोषयन्तः असेवमानाः सन्तः शास्तारमेव-शिक्षयितारमेव,यद्वा-तीर्थङ्करादिकमेव परुषकक्ष निन्दावचनं वदन्ति । अत्र-एव शब्देनेदमुक्तं भवति-एवं तीर्थङ्करादिः सर्वप्राणिसुखावहं दुरन्तसंसारदुःखविध्वंसकं शाश्वतिकशिषपदप्रापकं दयामयं धर्म परमकरुणया कल्याणाय भवन्तः " पुनः मोहके उदयसे तीन गौरवोंमें से किसी एक गौरवके आवेशसे मुक्ति मार्गमें प्रवृत्तिसे शून्य ही रहते हैं । भोगोंकी अभिलापासे वे रातदिन जलते रहते हैं । जब इन्हें अभिलषित विषय नहीं मिलता है तो उस समय वे कषायरूपी अग्निसे संतप्त बन कर सातादिक गौरवोंमें लोलुपी बने रहते हैं । इनकी वैषयिक सुखोंमें मानसिक वृत्ति चलायमान होती रहती है । तीर्थङ्कर प्रभुसे प्ररूपित समाधिभावउपशमभावसे रहित ही बने रहते हैं । समझाने पर उल्टे ये समझानेवालेको ही कठोर वचन बोलकर उनकी भर्त्सना करते हैं-रूक्ष निंदास्मक वचन बोलते हैं। सूत्रमें "शास्तारमेव" जो यहां 'एव' पदका प्रयोग हुआ है उससे यह बात मालूम होती है कि-जो तीर्थङ्कर भगवान सर्वप्राणिओंको सुखकारक, इस दुरंत संसारके दुःखोंका विनाशक शाश्वतिक शिवपदकी प्राप्तिका हेतु और दयामय ऐसे धर्मकी परम करुणासे जीवोंके कल्याणके निमित्त प्ररूपणा करते हैं, ऐसे तीर्थङ्करोंकी साधु तो मनी लय छे, छतi ५ ते “न सम्यगू भवन्तः” पुन: મોહના ઉદયથી ત્રણ ગૌરવમાંના એક ગૌરવના આવેશથી મુક્તિમાર્ગની પ્રવૃત્તિથી દૂર બની જાય છે. ભેગની અભિલાષાથી તે રાતદિવસ બળતો રહે છે. જ્યારે તેને ઈચ્છિત વિષય નથી મળતું ત્યારે તે કષાયરૂપી અગ્નિથી સંતપ્ત બની સાતાદિક ગૌરવોમાં લેલુપી બની રહે છે. તેની વિષયિક સુખમાં માનસિક વૃત્તિ ચલાયમાન થતી રહે છે. તીર્થંકર પ્રભુએ પ્રરૂપિત ઉપશમભાવથી રહિત બની જાય છે. સમજાવવાથી તે ઉલટ સમજાવનાર તરફ જ કઠેર વચને બેલી એની भानहानि ४२ छ-निहाम क्यनो मोसे छे. सूत्रमा “शास्तारमेव " महिने 'एव' पहनी प्रयोग छ, अनाथी से बात मासुम ५ छ, तीर्थ४२ भगवान सर्व પ્રાણને સુખકારક, આ દુરન્ત સંસારના દુઃખોના વિનાશક, શાશ્વતિક શિવપદની પ્રાપ્તિના હેતુ અને દયામય એવા ધર્મની પરમ કરૂણાથી જેના કલ્યાણ નિમિત્ત પ્રરૂપણ કરે છે. એમની આજ્ઞાનું પાલન કરવું તે દૂર રહ્યું, પણ એમને
श्री. मायाग सूत्र : 3