Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३३०
आचारागसूत्रे इति ब्रवीमिति पूर्वसूत्रोपात्तं वक्ष्यमाणवचनमाह 'किमणेण भो' इत्यादि।
मूलम्-किमणेण भो ! जणेण करिस्सामित्ति मन्नमाणा एवं एगे विइत्ता मायरं पियरं हिच्चा णायओ य परिग्गहं वीरायमाणा समुहाए अविहिंसा सुव्वया दंता, पस्स दीणे उप्पइए पडिवयमाणे,वसट्टाकायरा जणालूसणाभवंति।सू०१०। ___ छाया--किमनेन भो ! जनेन करिष्यामीति मन्यमाना एवमेके विदित्वा मातरं पितरं हित्वा ज्ञातीन् च परिग्रहं वीरायमाणाः समुत्थाय अविहिंसाः सुव्रताः दान्ताः, पश्य दीनान् उत्पतितान् प्रतिपततः, वशार्ताः कातरा जनाः लूपका भवन्ति ॥ मू० १०॥
टीका--भो ! हे आत्मन् ! अनेन एतद्भवप्राप्तेन जनेन-मातापित्रादिस्वजनेन स्वार्थपरेण वस्तुतोऽनर्थरूपेण किं करिष्यामि-स्वकर्मविपाकावसरे नायं करते हो; परंतु फिर भी दूसरों को उस ओर लगाते हो, एवं उस काम के करनेवालोंकी अनुमोदना भी करते हो । अतः तुम्हारी इस प्रवृत्तिसे यही निश्चित होता है कि तुम अभी तक भी साधुमर्यादासे अनभिज्ञ बने हुए हो; इसलिये इस अज्ञताका त्याग करो। तुम तो समझदार हो, प्रयत्न करो; ताकि मुनिधर्मका वास्तविक स्वरूप समझ सको। आरंभार्थी बन कर अधर्माभिलाषी मत बनो ॥ सू० ९॥ _ " इति ब्रवीमि " इस प्रकार जो ९ में मूत्र में कहा है उसीके विषय को सूत्रकार कहते हैं-" किमणेण भो” इत्यादि।
जो पहिले संसारका परित्याग कर विरक्त साधु बन जाते हैं और पीछे उससे पतित बन गृहस्थ हो जाते हैं, उनके विषयमें सूत्रकार कथन करते हैं कि ये प्राणी प्रथम ऐसा विचार करते हैं " हे आत्मन् ! इस એને તે તરફ લગાડે છે, અને તેવા કામ કરવાવાળાઓની અનુમોદના પણ કરે છે, માટે તમારી આ પ્રવૃત્તિથી એ નિશ્ચિત થાય છે કે તમે હજી સુધી સાધુમર્યાદાથી અનભિજ્ઞ છે. માટે આ અજ્ઞતાને ત્યાગ કરે. તમે સમજદાર છે, પ્રયત્ન કરો, જેથી મુનિધર્મનું વાસ્તવિક સ્વરૂપ સમજી શકે. આરંભાથી બની અધર્માભિલાષી ન બનો. (સૂ) ૯)
“इति ब्रवीमि" - अरे २ नवम सूत्रमा डेरा छे ये विषयने सूत्र४२ हे छे-“ किमणेण भो" त्याहि.
જે પહેલા સંસારને પરિત્યાગ કરી વિરક્ત સાધુ બની જાય છે, અને પાછળથી એનાથી પતિત થઈ ગૃહસ્થ થઈ જાય છે, એના વિષયમાં સૂત્રકાર કહે છે–એ પ્રાણ પ્રથમ એવો વિચાર કરે છે “હે આત્મન ! આ ભવમાં પ્રાપ્ત એવા
श्री आयागसूत्र : 3