Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
आचारागसूत्रे एवम्भूतो मुनिः सर्वप्राणिनां शरणं भवतीति दृष्टान्तद्वारेण दर्शयति'से अणासायए' इति।
मूलम् से अणासायए अणासायमाणे वज्झमाणाणं पाणाणं भूयाणं जीवाणं सत्ताणं जहा से दीवे असंदीणे एवं से भवइ सरणं महामुणी ॥ सू० ६॥
छाया-सः अनाशातकः अनाशातयन् वध्यमानानां प्राणानां भूतानां जीवानां सत्त्वानां, यथा स द्वीपः असन्दीनः, एवं स भवति शरणं महामुनिः ॥ मू०६॥
टीका-यथासः प्रसिद्धः असन्दीनः जलोपप्लवरहितः द्वीपः प्राणिनां शरणम् आश्रयो भवति, एवं सअसौ अनाशातकः-अविराधकः अनाशातयन् आशातनामकुर्वन् महामुनिः तीर्थङ्करो गणधरो वा तपःसंयमलब्धिसम्पन्नोऽनगारो वा वध्यदर्शन, और चारित्रसे विरुद्ध प्रवर्तन नहीं करता है । इसी लिये उस उपदेष्टाके लिये प्रभुका यह आदेश है कि वह अपनी आशातना (विराधना) न करे । जो स्वयं धर्मसे विरुद्ध प्रवृत्तिशाली होता है, वह दूसरों को सुमार्गपर नहीं ला सकता है।सू०५॥
ऐसा मुनि सर्व प्राणियोंका शरणभूत होता है-इस बातको दृष्टान्त द्वारा सूत्रकार दिखलानेके लिये “से अणासायए" यह सूत्र कहते हैं
असन्दीन द्वीप कि जिसके चारों ओर पानी होते हुए भी जो स्वयं जलके उपद्रवसे रहित होता है-ऐसा प्रदेशविशेष जैसे अनेक प्राणियों का आश्रयभूत होता है, इसी तरह अनाशातक -अविराधक महामुनि-तीर्थङ्कर अथवा गणधर देव या तप और संयमकी लब्धिवाले मुनिजन भी आशातना (विराधना) से रहित होकर પ્રવૃત્તિ ન કરતા હોય. આ માટે ઉપદેશકને પ્રભુનો એ આદેશ છે કે તે પિતાની વિરાધના ન કરે. જે સ્વયં ધર્મથી વિરૂદ્ધ ચાલનાર હોય છે તે બીજાને सुमाग ७५२ वी शत नथी. (सू० ५)
એવા મુનિ સર્વ પ્રાણીઓના શરણભૂત હોય છે એ. વાત દુષ્ટાન્તદ્વારા सूत्र४२ मतावा भाटे “ से अणासायए " २सूत्र हे छे.
અસન્દીન બેટ કે જેની ચારે તરફ પાણી હોય છે છતાં તે જળના ઉપદ્રવથી રહિત રહે છે. આ પ્રદેશ અનેક પ્રાણીને આશ્રયદાતા બને છે. એ જ રીતે અનાશાતક-અવિરાધક મહામુનિતીર્થંકર અથવા ગણધરદેવ તેમજ તપ અને સંયમની લબ્ધિવાળા મુનિજન પણ, આશાતના (વિરાધના)થી રહિત થઈને
श्री. साया
सूत्र : 3