Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३३४
आचाराङ्गसूत्रे रणाद् बहिनिर्गतस्तदानीमेव मृतः, यथा वा ततोऽधिकेन कालेन कण्डरीकः, केचिच्च ततोऽधिकमपि जीवन्ति, तेषां श्लोका चारित्रग्रहणतत्परिपालनजनितयश कीर्तिरूपः पापका स्वपक्षपरपक्षे सर्वत्र भूमण्डले चाश्लोको भवति-भग्नोत्साहानां भग्नपराक्रमाणां भग्नमहाव्रतानां लोके सर्वत्र निन्दा भवति । यथा___" परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् ।
___आत्मानं यो न संधत्ते, सोऽन्यस्मै स्यात्कथं हितः" ॥ १॥ इति ।
निन्दामेवदर्शयति-'सः' इत्यादि, सः असौ श्रमणविभ्रान्तः श्रमणः पश्चाद्विभ्रान्तः, श्रमणो भूत्वा पश्चाद्भ्रष्ट इति । अत्र मूले 'श्रमणविभ्रान्तः' मृत्यु हो गई थी, कण्डरीककी चारित्रत्यागके कुछ काल बाद ही मृत्यु हुई थी, कोई मनुष्य चारित्रलागके बाद भी जीवित रहते हैं । ऐसे जीवों की स्वपक्ष और परपक्षमें तथा सर्वत्र अपकीर्ति फैलती है! लोग कहते हैं कि यह भग्न उत्साहवाला है, भग्न पराक्रमवाला है, भग्न महाव्रतवाला है। इस प्रकार लोकमें सब जगह उसकी निंदा होती है । ठीक ही हैलोकमें भग्न उत्साहवालोंकी, भग्न पराक्रमवालोंकी, भग्न महावतवालोंकी निंदा होनी ही चाहिये; क्यों कि-"परलोकविरुद्धानि कुर्वाणं दूरतस्त्यजेत्।
आत्मानं योन संधत्ते सोऽन्यस्मै स्यात्कथं हितः॥" परलोक विरुद्ध कार्योंको करनेवाले व्यक्तिका दूरसे परित्याग कर देना चाहिये। जो स्वयंका हित नहीं कर सकता है वह दूसरोंका कैसे हितकारक हो सकता है । निंदाका प्रकार प्रकट करनेके लिये सूत्रकार कहते हैं-"स श्रमणविभ्रान्तः " यह चारित्रभ्रष्ट श्रमण हो कर पश्चात् विभ्रान्त-भ्रष्ट हुआ है, इसમુખવસ્ત્રિકા અને વસ્ત્ર તથા પાત્રોને ત્યાગ કર્યો, અને સમવસરણની ભૂમિથી બહાર ની. કળતા સમયે જ તેનું મૃત્યુ થયેલું. કણ્ડરીકનું ચારિત્રત્યાગ બાદ ચેડા કાળે મૃત્યુ થવા પામેલું. કેઈ મનુષ્ય ચારિત્ર ત્યાગ બાદ પણ જીવિત રહે છે એવા જીની સ્વપક્ષ અને પરપક્ષમાં પણ અપકીર્તિ સર્વત્ર ફેલાય છે. લેકો કહે છે કે આ ઉત્સાહ વગરને છે, પરાક્રમ વગરને છે, મહાવ્રતને ત્યાગ કરનાર છે. આ પ્રકારે લેકેમાં સર્વત્ર તેની નિંદા થાય છે. ઠીક જ છે-કેમાં ઉત્સાહ રહિતની, પરાક્રમ રહિતની તથા મહાવ્રતને ત્યાગ કરનારની નિંદા થવી જ જોઈએ. भ3-परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् । आत्मानं यो न संधत्ते सोऽन्यस्मै स्यात् कथं हितः।।"-५२४ वि३४ आर्यान। ४२नार व्यतिनो २थी त्याग કરવું જોઈએ. જે પોતાનું હિત નથી કરી શકતા તે બીજાઓનું હિત કેવી રીતે કરી श. निहानी ४२ प्रगट ४२त सूत्रा२४ " स श्रमण विभ्रान्तः "धति.
આ ચારિત્રબ્રણ સાધુ બનીને પાછળથી વિબ્રાન્ત-ભ્રષ્ટ થયેલ છે, માટે શ્રમણ
श्री. मायाग सूत्र : 3