Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ धूताख्यान अ. ६. उ. ४ किश्च–'बालवयणिज्जा' इत्यादि।
मूलम्-बालवयणिज्जा हु ते नरा, पुणो पुणोजाइंपकप्पंति, अहे संभवंता विदायमाणा "अहमंसति" विउकसे, उदासीणे फरुसं वयंति, पलियं पकत्थे, अदुवा पकत्थे अतहेहि, तं वा मेहावी जाणिज्जा धम्मं ॥ सू० ८॥
छाया--बालबचनीया हु ते नराः, पुनः पुनर्जाति प्रकल्पयन्ति, अधः संभवन्तः विद्वायमानाः 'अहमस्मीति' व्युत्कर्षयेयुः, उदासीनान् परुषं वदन्ति, पलितं प्रकथयेत् , अथवा प्रकथयेत् अतथ्यैः, तन्मेधावी जानीयाद् धर्मम् ॥८॥
टीका-यतः जीवितमुखाथै चारित्रविच्युता अतस्ते नरा बालवचनीयाःबालानाम् आपामरजनानां वचनीयाः-निन्दनीया भवन्ति, किंच ते पुनः पुनर्जातिम् =एकेन्द्रियादिपुत्पत्तिं प्रकल्पयन्ति-प्रकुर्वन्ति । चारित्रपरिवर्जनेनानन्तानन्तवारं चतुर्गतिकसंसारे जन्ममरणान्यनुवर्तमाना अरहट्टघटीयन्त्रन्यायेन परिवर्तन्त इति भावः ।
किञ्च-अधः संभवन्तः संयमस्थानात्पतन्तः विद्वायमानाः-पण्डितम्मन्याः प्रायसे ही परीषहादिकोंके आने पर संयममार्गको छोड़ देते हैं। ऐसे जीवोंकी पूर्वकालिक प्रव्रज्या भी निरर्थक हो जाती है । सू०७॥
तथा--"बालवयणिज्जा" इत्यादि--
क्यों कि ये बकुश जीवनको सुखी करनेके अभिप्रायसे चारित्रसे भ्रष्ट बनते हैं, इसीलिये पामर जैसे प्राणियों तकसे भी निंदनीय होते हैं। ऐसे जीव बार २ एकेन्द्रियादिक पर्यायों में अपनी उत्पत्ति करते रहते हैं-अर्थात् गृहीत चारित्रके त्यागसे अनन्तानन्त बार चतुर्गतिस्वरूप संसारमें जन्म और मरणके चक्कर में पड कर अरहट्ट-घटीयंत्रकी तरह भ्रमण किया करते हैं।
ये संयमस्थानसे नीचे गिरते हैं, फिर भी अपनेको पण्डित मानते યથી જ પરિષહ આદિ આવતાં સંયમમાગને છેડી દે છે. એવા જીવોની પૂર્વક Cas अनन्या पण निश्थ मनी लय छे. (सू०७)
तथा-“बालवयणिज्जा" त्याहि !
કેમ કે એ બકુશ જીવનને સુખી કરવાના અભિપ્રાયથી ચારિત્રથી ભ્રષ્ટ બને છે. આ માટે પામર જેવા પ્રાણીઓથી પણ નિંદનીય બને છે. એવા જીવ વારંવાર એકેન્દ્રિયાદિક પર્યાયમાં પિતાની ઉત્પત્તિ કરતા રહે છે, અર્થાત ગૃહીત ચારિત્રના ત્યાગથી અનન્તાનતવાર ચતુર્ગતિસ્વરૂપ સંસારમાં જન્મ અને મરણના ચક્કરમાં પડી અહટઘટીયંત્રની માફક ભ્રમણ કિયા કરે છે.
તે સંયમ સ્થાનથી નીચે પડે છે, છતાં પણ પોતાની જાતને પંડિત માને
શ્રી આચારાંગ સૂત્ર : ૩