Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३०६
-
आचारागसूत्रे परीषहोपसर्गसहनशीलानां यद्भवति, तदाह-'आगयपन्नाणाणं' इत्यादि। ___ मूलम्-आगयपन्नाणाणं किसा बाहा भवंति, पयणुए मंससोणिए । विस्सेणिं कडे परिणाए, एस तिन्ने मुत्ते विरए वियाहिए त्तिबेमि ॥ सू० ५॥ ___ छाया--आगतप्रज्ञानानां कृशा वाहवो भवन्ति, प्रतनुकं मांसशोणितम् । विश्रेणिं कृत्वा परिज्ञया, एष तीर्णः मुक्तः विरतः व्याख्यातः-इति ब्रवीमि ॥मू०५॥
टीका--आगतमज्ञानानां लब्धसम्यगज्ञानानां बाहवः भुजाः कृशा भवन्ति, तपसा परीषहाधिसहनेन च गात्राणि कृशत्वमापद्यन्त इत्यर्थः। यद्वा-बाधा' इतिच्छाया, तत्र बाधाः परीषहजनिता पीडाः कृशा भवन्ति प्रतनुत्वमापद्यन्ते । कर्मक्षपणार्थ प्रयतमानाः साधवः “ममैते शरीरमात्रपीडाकराः परीषहोपसर्गाः सहायका एवे"ति मन्यमानाः शरीरपीडां न पश्यन्तीति भाव ।। अतः मांसशोणितं
परीषह और उपसगोंको सहन करनेका जिनका स्वभाव है ऐसे महामुनियों को जो लाभ होता है उसे सूत्रकार कहते हैं “आगयपन्नाणाणं" इत्यादि।
जिन्हें सम्यग्ज्ञानकी प्राप्ति हो चुकी है ऐसे महामुनियोंकी भुजाएँ कृश हो जाती हैं, अर्थात्-तप और परीषहोंके सहनेसे उनके शरीर कृश जाते हैं । "बाहा" शब्दकी छाया "बाधा" भी है-जिसका अर्थ है कि सम्यग्ज्ञानी मुनियोंकी परीषहजन्य बाधाएँ कृश हो जाती हैं-अत्यंत अल्प रह जाती हैं।
भावार्थ-कको नाश करनेके लिये प्रयत्नशील साधु परीषहादिकोंके आने पर यह विचार करते हैं कि ये परीषह और उपसर्ग मेरे शरीरमात्रको ही पीड़ा देनेवाले हैं, संयमका कुछ भी ये बिगाड़ नहीं कर सकते हैं, प्रत्युत उसमें सहायक ही हैं। इस प्रकार मानकर वे महा
આ પરિષહ અને ઉપસર્ગો સહન કરવાને જેમને સ્વભાવ છે એવા महाभुनियान 2 साल थायछ भने सूत्र४२ हे छ. "आगयपन्नाणाणं" त्याहि.
જેને સમ્યજ્ઞાનની પ્રાપ્તિ થઈ ચુકી છે એવા મહામુનિયેની ભુજાઓ કૃશ થઈ જાય છે, અર્થાત–તપ અને પરિષહ સહન કરવાથી એમનું શરીર કૃશ થઈ જાય छ, “बाहा" शहनी छाया “ बाधा " ५ छ.रेन मथ ये छ , सभ्यशानी મુનિની પરિષહજન્ય બાધાઓ કૃશ થઈ જાય છે-અત્યંત અલ્પ થઈ જાય છે.
ભાવાર્થ-કર્મોને નાશ કરવા માટે પ્રયત્નશીલ સાધુ પરિષહ વગેરેના આવવાથી એ વિચાર કરે છે કે એ પરિષહ અને ઉપસર્ગ મારા શરીર માત્રને જ પીડા આપનાર છે. સંયમનો એ કાંઇ પણ બગાડ કરી શકનાર નથી; પરંતુ એમાં
શ્રી આચારાંગ સૂત્ર : ૩