Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध १ लोकसार अ. ६. उ. २
२८५
अमोदरिकायां वर्त्तमानस्य परीषहसहनमाह - ' से आकुट्टे' इत्यादि ।
मूलम् - सेआकुट्टे वा हए वा लुंचिए वा पलियं पकत्थ अदुवा पकत्थ अतहिं सद्दफा सेहिं, इय संखाए एगयरे अन्नयरे अभिन्नाय तितिक्खमाणे परिव्वए । जे य हिराजे य अहिरीमाणा ॥ सू०४॥
छाया -- स आक्रुष्टो वा हतो वा लुञ्चितो वा पलितं प्रकथ्य अथवा प्रकथ्य अतथ्यैः शब्दस्पर्शैः, इति संख्याय एकतरान् अन्यतरान् अभिज्ञाय तितिक्षमाणः परिव्रजेत् । ये च ह्रीरूपाः ये च अहीमनसः || सू० ४ ॥
टीका -- सः = अवमोदरिकः यदा केनचिद्धर्मानभिज्ञेन पलितं = पूर्वकृतं जुगुप्सितं कर्म प्रकथ्य = ' भो प्रब्रजित ! पूर्व काष्ठहारादिकर्म कृत्वा प्रव्रजितवेषः किमिदानीं मामुपदेष्टुं प्रवृत्तः' इत्यादिवाक्यैर्विनिन्द्य, अथवा अतथ्यैः = अशोभनैः असंगतैः=अनुचितैः शब्दस्पर्शैः = ' त्वं चौरः पारदारिकः' इत्यादिशब्दैः, तथा ही मानना चाहिये । अर्थात् पर्युषित आहार भी ऊनोदररूपसे ही लेता भरपेट नहीं ॥ सू० ३॥
अल्प- आहारी - अवस्थामें भी परीषह और उपसर्गों को उसे सहन करना चाहिये, इसे सूत्रकार कहते हैं- " से आकुट्ठे इत्यादि ।
वह अवमोदरिकाव्रती साधु यदि किसी धर्मानभिज्ञ व्यक्तिके द्वारा इस प्रकार से कहा जाय कि हे प्रब्रजित ! तुम तो पहिले लकडियां बेचा करते थे, अब कबसे साधु बन गये हो ? साधुका वेष पहिन कर क्या इस समय हमें उपदेश दे रहे हो ? हम तुम्हारे जैसे हीन कुलका उपदेश नहीं सुनना चाहते ! अथवा इस प्रकारके अनुचित वाक्यों से यदि कोई उसकी निंदा करे कि तुम तो परदारलंपट हो, चोर हो; या
बासी ) भाडार से छे, अथवा उनोहर - मस्य- आहारी थाय छे. पर्युषित भाडा રને પણ અલ્પ આહાર જ માનવા જોઈ એ, અર્થાત્ આહાર પણ ઉનાદરરૂપથી જ से छे; पेट लरीने नहीं. ( सू० 3 )
અલપ–આહારી અવસ્થામાં પણ પરિષહ અને ઉપસગે એણે સહન કરવા लेहये. याने सूत्रअर ४ छे. " से आकुट्ठे " इत्याहि !
એ અવમોરિકાવ્રતી સાધુને કદી કોઈ ધર્મોનભિન્ન વ્યક્તિની મારફત આ પ્રકારથી કહેવાય કે હું પ્રત્રજિત ! તમે તે પહેલાં લાકડાં વેચતા હતા, કચારથી સાધુ બની ગયા છે? સાધુના વેશ પહેરી શુ આ સમય અમને ઉપદેશ આપી રહ્યા છે ? અમે તમારા જેવા હલકા કુળના માણસને ઉપદેશ સાંભળવા નથી ઇચ્છતા.” અથવા આ પ્રકારનાં અનુચિત વાકયોથી કાઈ એમની નિંદા કરે કે तथे तो व्यलियारी छो, और छो, अथवा अर्ध " सेना हाथ अये, पण अये,
શ્રી આચારાંગ સૂત્ર : ૩