Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ धूताख्यान अ. ६. उ. २
२८७ रूपाः शीतोष्णादयस्तान द्विविधानपि परीपहान् समभावेन तितिक्षमाणः परित्रजेदिति सम्बन्धः ॥ सू० ४ ॥
मूलम्-चिच्चा सव्वं विसुत्तियं फासे समियदंसणे ॥सू०५॥ छाया-त्यक्त्वा सर्वां विस्रोतसिकां स्पृशेत् समितदर्शनः ॥ सू० ५ ॥
टीका-किश्च-'चिच्चा' इत्यादि । समितदर्शनः सम्यग् इतं-गतं प्राप्त दर्शनं यस्य स समितदर्शनः-सम्यग्दृष्टिरित्यर्थः। सो विस्रोतसिकां-परीषहप्रयुक्तं दुश्चिन्तनं त्यक्त्वा स्पृशेत् सर्वान् परीषहान् अधिसहेत ॥ मू० ५ ॥
मूलम्-एए भो ! णगिणा वुत्ता जे लोगंसि अणागमणधम्मिणो ॥ सू० ६॥
छाया-एते भो! नग्ना उक्ता ये लोकेऽनागमनधर्मिणः ॥ सू०६॥
टीका-एए भो' इत्यादि । भोः शिष्याः ! ये अनागमनधर्मिणः अपत्यागमनशीलाः-आवृतप्रतिज्ञाभारधारणशीलत्वात् पुनगृहं प्रत्यागन्तुं नेच्छन्तीत्यर्थः, रूप परीषहें लज्जारूप हैं और जो शीत उष्ण आदि अलज्जारूप हैं, इन दोनों परीषहों को भी उसे समभावसे युक्त होकर ही सहन करना चाहिये, तभी कौका नाश होगा ॥ सू० ४॥
-अच्छी तरह अथवा अच्छा प्राप्त है दर्शन जिसे उसका नाम समितदर्शन-सम्यग्दृष्टि है। वह परीषहप्रयुक्त दुश्चिंतनका त्याग कर समस्त परीषहोंको सहे। परीषहोंको सहते समय कभी भी आर्त रौद्ररूप परिणाम नहीं करना चाहिये, शांति और समतासे उन्हें सहना चाहिये ॥ सू० ५॥
शिष्योंको सम्बोधित करते हुए सूत्रकार कहते हैं कि हे शिष्यो! जो अनागमनधर्मी हैं-गृहीतमुनिव्रतधारणरूप प्रतिज्ञाके भारको वहन करने के स्वभाववाले होनेकी वजहसे जो पीछे लौट कर घर नहीं પરિષહોને પણ સમભાવથી યુક્ત થઈ એણે સહન કરવા જોઈએ. ત્યારે જ કર્મોને नाश थशे. (सू०४)
સારી રીતે પ્રાપ્ત છે દર્શન જેને તેનું નામ સમિતિદર્શન એટલે સમ્યગ્દષ્ટિ છે. તે પરિષહપ્રયુક્ત ખરાબ ચિંતનને ત્યાગ કરી સઘળા પરિષહોને સહે. તે પરિષહેને સહન કરતી સમય કદી પણ તેને આ રૌદ્રરૂપ પરિણામ નહિ કરવું જોઈએ, શાંતિ અને સમતાથી તેને સહવું જોઈએ. (સૂ૦૫)
શિષ્યને સંબોધન કરતાં સૂત્રકાર કહે છે કે હે શિષ્ય ! જે અનાગમનધમાં છે–ધારણ કરેલ મુનિવતરૂપ પ્રતિજ્ઞાના ભારને વહન કરવાને સ્વભાવવાળા
श्री. साया
सूत्र : 3