Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
-
२९०
आचाराशस्त्रे मूलम्-इह एगेसिं एगचरिया होइ, तत्थियरा इयरोहिं कुलेहि सुद्धेसणाए सव्वेसणाए से मेहावी परिव्वए। सुभि अदुवा दुभि अदुवा तत्थ भेरवा पाणा पाणे किलेसंति, ते फासे पुट्ठो धीरे अहियासिज्जासि तिबेमि ॥ सू० ९॥ ____ छाया--इह एकेषामेकचर्या भवति, तत्रेतरादितरेषु कुलेषु शुढेषणया सर्वेषगया स मेधावी परिव्रजेत् । सुरभि अथवा दुरभि अथवा तत्र भैरवाः प्राणाः प्रा. णान् क्लेशयन्ति, तान् स्पर्शान् स्पृष्टो धीरः अधिसहस्व इति ब्रवीमि ॥ सू० ९॥
टीका--इह-अस्मिन् जिनशासने, एकेषां केषांचित् शिथिलीकृतकर्मबन्धानां एकचर्या-एकाकिविहरणप्रतिमा भवति । तत्र चानेकरूपा अभिग्रहविशेषाः भवन्ति, अतः प्राभृतिकादोषमधिकृत्याह-तत्रेत्यादि । तत्र तस्मिन् एकाकिविहारे स-कर्मधूननार्थमुद्यतः, मेधावी-साधुमर्यादाव्यवस्थितः, इतरादितरेषु अज्ञातेषु अन्तमान्तेषु वा कुलेषु शुद्धेषणया-शङ्कादिदशैषणादोषरहितेनाशनादिना सर्वैषगया आहाराबुद्गमोत्पादनग्रासैषणारूपा या सर्वेषणा तया, परिशुद्धेन विधिना कर्मधूननोपाये संयमे परिव्रजेत्-विहरेत् , तथा सुरभि सिंहकेशरमोदकादिकं दुरभि=
जिनके कमेंका बन्ध शिथिल हो गया है ऐसे मुनिराजोंकी एकचर्या होती है, इस चर्यामें उनके अनेक प्रकारके अभिग्रहविशेष होते हैं। प्राभृतिका दोषको लेकर सूत्रकार कहते हैं कि उस एकाकिविहारमें कमेंके विनाश करनेमें उधत एवं साधुमर्यादामें व्यवस्थित वह मेधावी मुनि अज्ञात अथवा अन्तप्रान्त कुलोंमें शुद्ध-एषणा-शङ्कादिक दश एषणा के दोषोंसे रहित आहारादिकसे और सर्वएषणा-आहारादिकके उद्गम, उत्पादन एवं ग्रास एषणासे परिशुद्ध विधिसे कमेंके विनाशक संयम में लवलीन रहता हुआ विहार करे, और सुरभि-सिंहकेशरमोदक वगैरह, और दुरभि-बल्लचणा आदिसे निष्पन्न पर्युषित अम्ल
જેમના કમનો બંધ શિથિલ થઈ ગયેલ છે એવા મુનિરાજની એકર્યા થાય છે. આ ચર્યામાં એમને અનેક પ્રકારને અભિગ્રહવિશેષ હોય છે. પ્રાકૃતિકા દોષ લઈને કહે છે કે એકાકિવિહારમાં કર્મોને વિનાશ કરવામાં તત્પર, અને સાધુમર્યાદામાં વ્યવસ્થિત એ મેધાવી મુનિ, અજ્ઞાત અથવા અન્તપ્રાન્ત કુળોમાં શુદ્ધ એષણ–શંકાદિક દશ એષણાના દેરહિત આહારદિકથી અને સર્વ એષણા –આહારાદિકને ઉદ્દગમ, ઉત્પાદન અને ગ્રાસ–એષણથી પરિશુદ્ધ વિધિથી કર્મોને વિનાશ કરનાર સંયમમાં વિલીન રહી વિહાર કરે, અને સુરભિ-સિંહકેશરમાદક વગેરે, અથવા દુરભિ-એલચણા વગેરેથી નિષ્પન્ન પષિત ખાટી છાશ
श्री. साया
सूत्र : 3