Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ लोकसार अ. ५. उ. १
चिन्तयति 'मामा' - मित्यादि, केऽपि = अन्ये मां प्राणातिपातादिकारिणं प्रच्छन्नाधर्मविधायिनम् मदीयेन अज्ञानप्रमाददोषेण, अज्ञानं च प्रमादश्चाज्ञानप्रमादौ तयोर्दोषस्तेन, 'अयं गुप्तपापमकार्य करोति' इति मा अद्राक्षुः = नो पश्यन्तु नो जानन्त्वित्यर्थः ।
यद्वा- 'अज्ञानप्रमाददोषेण' इति पदं ' मूढः ' इत्यनेनापि मध्यमणिन्यायेन सम्बध्यते, अत्राज्ञानग्रहणेन दर्शनमोहनीयं च गृह्यते, ततो दर्शनमोहनीयेन चारित्रमोहनी येन च मूढः परमार्थानभिज्ञः सन् धर्म= श्रुतचारित्रलक्षणं स्वीयधर्म- येन सकलकर्मक्षयो भवति तं नाभिजानाति = नावबुध्यते । एतेषां का दशा भवति ? इत्याह'आर्ता:' इत्यादि, हे मानव ! हे भव्य ! सदुपदेशार्हत्वात्तस्य, आर्ताः = विषयकपायैः पीडिताः प्रजाः - प्रकर्षेण जायन्ते चतुर्गतिषु कर्मणा समुत्पद्यन्त इति प्रजाः=
=
व्यापारों को करता हुआ भी यह अपने मनमें इस प्रकार से उस समय विचार करता है कि इस प्राणातिपातादिक अकार्य तथा गुप्तरूप से पाप करनेवाले मुझे और कोई न देख ले | इस प्रकार प्रमाद और अज्ञानके दोष से वह नहीं करने योग्य गुप्त पापों को करता है ।
अथवा - " अज्ञानप्रमाददोषेण सततं मूढः इस प्रकार से भी मध्यमणिन्याय से " अज्ञानप्रमाददोषेण " इस पदका सम्बन्ध "मूट" पद के साथ करने से यह अर्थ होता है कि यह दर्शनमोहनीय एवं चारित्रमोहनीय के उदय से निरन्तर परमार्थ से अनभिज्ञ हो कर समस्त कर्मेका क्षय करनेवाले श्रुतचारित्ररूप अपने आत्मधर्म को नहीं जानता है। ऐसे व्यक्तियों की दशाका चित्रण करते हुए सूत्रकार कहते हैं" आर्त्ताः " इत्यादि, हे भव्य ! विषयकषायों से पीडित ऐसी प्रजाપણ એ પેાતાના મનમાં તે વખતે એવા પ્રકારના વિચાર કરે છે કે પ્રાણાતિપાતાદિક અકાર્ય તથા ગુપ્તરૂપથી પાપ કરવાવાળા મને કોઇ જોઈ ન જાય ?? આવી રીતે પ્રમાદ અને અજ્ઞાનના દોષથી તે નહિ કરવા ચેાગ્ય ગુપ્ત પાપા કરે છે.
વા
શ્રી આચારાંગ સૂત્ર : ૩
४७
ܙܐ
ܕܕ
अथवा – “ अज्ञानप्रमाददोषेण सततं मूढः ”” આ પ્રકારે પશુ મધ્યમણિ न्यायथी “ अज्ञानप्रमाददोषेण આ પત્રના સંબંધ ‘મૂઢ” પદ્મની સાથે કરવાથી એવા અર્થ થાય છે કે તે દનમોહનીય અને ચારિત્રમોહનીયના ઉડ્ડયથી નિરંતર પરમાથી અનભિજ્ઞ બની સમસ્ત કર્માંના ક્ષય કરવાવાળા શ્રુત-ચારિત્રરૂપ પોતાના આત્મધર્મને જાણતા નથી. આવી વ્યક્તિએની દશાનુ વર્ણન કરતાં સૂત્રકાર કહે છે— “आर्त्ताः ” – त्याहि. हे भव्य ! विषय षायोथी पीडित सेवी अन्न-प्राणी, उर्भोविह