Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૨૪૦
आचाराङ्गसूत्रे
गन्धात्मकः, न रसस्वरूपः, न स्पर्शस्वरूपः, इत्येवं पूर्वोक्तस्वरूपेण स न शब्दादिसामान्यरूपो नापि तद्विशेषरूपः शब्दादिप्रवृत्तिनिमित्ताभावादेव केनापि प्रकारेण वक्तुं न शक्य इति भावः । ' इति ब्रवीमि 'त्यस्यार्थस्तु प्रथमाध्ययनोक्तरीत्याऽवगन्तव्यः ॥ मु० ७ ॥
अध्ययनविषयोपसंहारः
अस्मिन्नध्ययने च भोगविषयासक्त्यै व्रजन्नो मुनि, हिंसादित्यजको निवृत्तविषयासङ्गो मुनिः सम्मतः । निर्विण्णोऽप्यपरिग्रहो मुनिरसावेकाकिनो दुष्कृत
माचार्या ह्रदसन्निभाव परमत्यागश्च संवर्णितः ॥ १ ॥ ॥ इतिश्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक- पञ्चदशभाषाकलितललितकलापालापक- प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक- वादिमानमर्दक-शाहूछत्रपति - कोल्हापुरराजप्रदत्त - " जैनशास्त्राचार्य " - पदभूषितकोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर पूज्य - श्री घासीलाल- प्रतिविरचितायाम् आचाराङ्गसूत्रtrissचार चिन्तामणिटीकायां लोकसाराख्यं पञ्चममध्ययनं सम्पूर्णम् ॥ ५ ॥
हैं, न रसस्वरूप हैं और न स्पर्शस्वरूप हैं । इस प्रकार वह न शब्द सामान्यस्वरूप हैं और न रूप, रस और गंध आदि सामान्य स्वरूप हैं । जहां सामान्य धर्मका ही अभाव है वहां तद्विशेष हस्वआदि विशेषशब्दविषयता तथा नील, शुक्ल आदि विशेषरूपता कैसे आ सकती है? अर्थात् नहीं आ सकती । इसलिये सामान्य और विशेष रूपसे शब्द आदि की प्रवृत्तिके निमित्तका अभाव होनेसे ही वह मुक्तदशा किसी भी प्रकार से कथन करनेमें नहीं आती है । " इति ब्रवीमि " इन पदों का अर्थ प्रथम अध्ययन में उक्त रीतिके अनुसार जान लेना चाहिये। मू०७
છે, ન રસસ્વરૂપ છે, અને ન તા સ્પર્ધા સ્વરૂપ છે. આ પ્રકારે ન શબ્દ સામાન્ય સ્વરૂપ છે, અને ન રૂપ, રસ તથા ગંધ આદિ સામાન્ય સ્વરૂપ છે. જ્યાં સામાન્ય ધર્મના જ અભાવ છે ત્યાં આગળ હસ્વ આદિ વિશેષશબ્દવિષયતા તથા નીલ, શુકલ આદિ વિશેષરૂપતા કઇ રીતે આવી શકે ? અર્થાત્ આવી શકતી નથી. આ માટે સામાન્ય અને વિશેષ રૂપથી શબ્દ આદિની પ્રવૃત્તિના નિમિત્તના અભાવ હોવાથી જ ये भुक्तदृशा श्रेई पागु अारे उही शाती नथी. “इति ब्रवीमि " આનો અર્થ પ્રથમ અધ્યયનમાં એ કહ્યા પ્રમાણે જાણી લેવા જોઇએ (સ્૦૭)
શ્રી આચારાંગ સૂત્ર : ૩