Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
आचाराङ्गसूत्रे
9
किन्तु ते = अनात्ममज्ञाः निदानतः = दुःखस्य मूलकारणतः - कर्मत इत्यर्थः, मोक्षम् - वियोगं न लभन्ते तपःसंयमानासेवनेन कर्मबन्धापगमं न प्राप्नुवन्तीत्यर्थः । अयं भावः - यथा वृक्षाः शीतवातातपच्छेदन भेदनशाखाकर्षणमोटनभञ्जनादिनानाविधोपद्रवान् सहमाना अपि स्थावरनामकर्मोदयात्स्वस्थानतो वियुक्ता न न भवन्ति, तथा - अनात्मप्रज्ञास्तनयवनिताभिस्तिरस्कृता अपि विविधाधिव्याधिपरिस्ता अपि, राजपुरुषतस्करादिभिः सर्वस्वापहरणपुरस्सरं लुण्ठिता अपि, मातापितृपुत्रकलत्रादिभिर्वियुक्ता अपि, 'मधुबिन्दु' न्यायेनाल्पसुखदुरन्तदुःखपरिपूरितगृहस्थ भावमपरित्यजन्तः सकरुणं विलपन्ति, किन्तु सकलदुःखानुषङ्गनिबन्धनकर्मबन्धतो वियुक्ता नैव भवन्तीति ॥ सू० ४ ॥
२५४
कर्मों से उसकी मुक्ति हो चुकी; परन्तु ऐसा तो होता नहीं है; क्यों कि फल भोगने से कर्मों का सर्वथा विनाश नहीं होता है, प्रत्युत तप और संयम की आराधना से ही जीव कर्मोंसे छुटकारा - मुक्ति पाता है । अनात्मप्रज्ञ मुक्ति के कारणोंसे परे रहते हैं । मोक्षके साधनोंका सेवन-आचरण नहीं करते, अतः कर्मबन्धसे रहित भी नहीं हो सकते हैं ।
भावार्थ - जिस प्रकार वृक्ष, शीत, वायु, धूप, छेदन, भेदन, शाखा का खे चना, उसका मोडना और काटना आदि अनेक प्रकारके उपद्रवों को सहते रहते हैं, तो भी स्थावरनामकर्मके उदयसे वे अपने गृहीत स्थान से जुदा नहीं हो सकते हैं । इसी प्रकार अनात्मप्रज्ञ जीव भी पुत्र-स्त्री आदिकोंसे तिरस्कृत होते हुए भी अनेक प्रकारकी आधिव्याधियोंको झेलते हुए भी राजपुरुष एवं चौर आदिके द्वारा सर्वस्वहरणपूर्वक लूटे गये होने पर भी, और तो क्या; माता, पिता, पुत्र और स्त्री आदिकोंसे
તે બનતું નથી; કેમ કે ફળ ભોગવવાથી કર્મોના સથા વિનાશ થતા નથી; તપ અને સયમની આરાધનાથી જ જીવ કર્મોથી મુકિત મેળવે છે. અનાત્મપ્રજ્ઞ મુકિતના કારણથી દૂર રહે છે. મેાક્ષના સાધનાનું સેવન--આચરણ કરતા નથી માટે કબન્ધાથી રહિત પણ થતા નથી.
भावार्थ–? अठारे वृक्ष, शीत, वायु, धूप, छेहन, लेहन, अजने में यवु કે તેને તાડવી, મરડવી આદિ પ્રકારના ઉપદ્રવાને સહ્યા કરે છે; તે પણ સ્થાવરનામકર્મના ઉદ્દયથી પોતાના સ્થાન ઉપરથી હટી શકતું નથી. આ જ રીતે અનાત્મપ્રજ્ઞ જીવ પણ પુત્ર-સ્ત્રી ઈત્યાદિથી તિરસ્કૃત થતા હોવા છતાં, અનેક પ્રકારની આધિ-વ્યાધિઓમાં રીખાતા, રાજપુરૂષ અને ચોર વગેરેથી સર્વસ્વ લુંટાઈ જવા છતાં પણુ, માતા, પિતા, પુત્ર અને સ્ત્રી ઇત્યાદિથી અલગ
શ્રી આચારાંગ સૂત્ર : ૩