Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ धूताख्यान अ. ६. उ. १
२५७
स्था अनुभवन्ति प्राणिनः । तद् यथा - कर्मविपाकोदयात् कश्चिद् गण्डी = गण्डमा । लारोगयुक्तः, अथवा - कश्चित् कुष्ठी - कुष्ठरोगी, तथा - कश्चित् - राजांसी - राजयक्ष्मवान् = क्षयरोगाक्रान्तः, तथा कश्चित् अपस्मारिका = अपस्माररोगयुक्तः - मृगीरोगी, तथा कस्यचित्- काणत्वम् = अक्षिरोगः, तथा कस्यचित् झिम्मियं जड़ता, तथा कस्यचित् कुणित्वं=गर्भाधानदोषात् एकचरणे ह्रस्वता एकपाणौ न्यूनता वाहीनाङ्गत्वम्, तथा कस्यचित् कुब्जत्वं = मातापितृशोणितशुक्रदोषेण गर्भस्थावस्थायामुत्पद्यमानः कुब्ज रोगः । तथा हे शिष्य ! त्वं कंचित् उदरिणं उदररोगिणं पश्य । तथा - कंचिन्मृकम् = अव्यक्तवाचं पश्य, तथा कंचित् शूनिकं शोफरोगयुक्तं पश्य, तथा - ग्रासिनं = भस्मकरोगिणं पश्य । तथा - वेपकं - कम्परोगयुक्तं पश्य । तथापीठसर्पिण = पीठसर्परोगिणं- हस्तगृहीतकाष्ठेन संसरणशीलं पङ्गुविशेषं पश्य । तथा - इली पदिनं हस्तिपदरोगयुक्तं पश्य, तथा मधुमेहिनं = मधुमेहरोगयुक्तं पश्य । इन पूर्वोक्त गाथाओं में सूत्रकारने प्रकट किया है। वे कहते है कोई जब कर्म के विपाकसे १ गण्डमाला रोग से पीडित रहता है, कोई २ कुष्ठी होता है, कोई ३ राजयक्ष्मासे-क्षयरोगसे दुःखी होता है, कोई ४ अपस्मार - मृगीरोग से अक्रान्त रहता है, कोई५ काणा होता है, किसीमें ६ जडता होती है। किसी ७ कुणिता - हीनाङ्गता होती है - गर्भाधान के दोष से एक पैर में या एक हाथ में न्यूनताका नाम हीनाङ्गता है । कोई ८ कुबडा होता है। माता पिताके शोणित शुक्र दोषसे गर्भकी अवस्थामें यह रोग उत्पन्न होता है। कोई पेटके ९ रोगी हैं, कोई १० गुंगे है, किसीके ११ सृजनरोग है, किसी को भस्मक १२ व्याधि है, किसीको १३ कंपरोग है, कोईके १४ पीठसर्पका रोग है, इस रोगके रोगी काष्ठकी चिरैया बनवा कर उनके सहारे से चला करते हैं, ये एक तरहके पंगु कहलाते हैं । किसीके १५ श्लीपद रोग होता है। इस रोगमें रोगीका पैर हाथीके पैर जैसा स्थूल हो
કારે પ્રગટ કરેલ છે. કોઈ જીવ કના વિપાકથી ગણ્ડમાલા રોગથી પીડિત રહે છે. કોઈ કોઢના ભોગ બને છે, કોઇ રાજયમા–ક્ષયરોગથી દુ:ખી થાય છે. કોઇ અપસ્માર–મૃગી રાગથી આક્રંદ કરે છે, કોઈ કાણો અને છે, કોઇમાં જડતા હોય છે, કોઈના અંગ ઉપાંગોમાં ખામી હોય છે, કોઈ કુખડા હોય છે, કોઈ પેટના રોગી હોય છે, કાઈ મુંગા હોય છે, કોઈ ને શાફ ( સેાજાના ) રોગ હોય છે, કોઈ ને ભસ્મક વ્યાધિ હોય છે, કોઈ ને કમ્પરોગ હોય છે, કોઈ ને પીડસપના રોગ હાય છે, જે રાગના રોગી લાકડાની ઘોડીના આધારે ચાલે છે, જે એક પ્રકારના પાંગળા કહેવાય છે, કેાઈ ને હાથીપગાના રોગ થાય છે, કોઈને મધુ
३३
શ્રી આચારાંગ સૂત્ર : ૩