Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
२५६
__ आचाराणसूने स्वकृतकर्मोदयाद् विविधरोगादिकं प्राप्नुवन्तीत्याह-'गंडी' इत्यादि। मूलम्-गंडी अहवा कुट्ठी, रायंसी अवमारियं ।
काणियं झिमियं चेव, कुणियं खुजियं तहा ॥१॥ उदरं च पास मूयं च, सूणियं च गिलासिणिं । वेवयं पीढसाप्पिं च, सिलिवयं महुमेहणिं ॥२॥ सोलस एए रोगा, अक्खाया अणुपुत्वसो। अह णं फुसंति आयंका, फासा य असमंजसा ॥३॥ मरणं तेसिं संपेहाए, उववायं चवणं च नच्चा ।
परिपागं च संपेहाए, तं सुणेह जहा तहा ॥४॥सू०६॥ छाया-गण्डी अथवा कुष्ठी, राजांसी अपस्मारिकः ।
काणत्वं झिम्मियं चैव, कुणित्वं कुब्जत्वं तथा ॥१॥ उदारिणं च पश्य मूकं च, शूनिकं च ग्रासिनम् । वेपकं पीठसर्पिणं च, श्लीपदिनं मधुमेहिनम् ॥२॥ षोडशैते रोगा आख्याता अनुपूर्वशः । अथ तं स्पृशन्ति आतङ्काः, स्पर्शाश्वासमनसाः ॥३॥ मरणं तेषां संप्रेक्ष्य, उपपातं च्यवनं च ज्ञात्वा ।
परिपाकं च संप्रेक्ष्य, तच्छृणुत यथा तथा ॥ ४ ॥ मू० ६॥ टीका-सकलदुःखनिदानस्य कर्मणः सद्भावे कर्मणो वैचित्र्यादनेकरूपा अबकिया जाय; कारण कि जगतमें जीवोंका कल्याण करनेवाली यही एक वस्तु है ॥ सू० ५॥ _ अपने किये हुए काँके उदयसे जीव अनेक प्रकारके रोगादिकोंको भोगते हैं; इसे प्रकट करने के लिये सूत्रकार कहते हैं-"गण्डी" इत्यादि।
कर्म सकल दुःखके कारण हैं। इसीलिये उनके विचित्र उदयमें जीव अनेक प्रकारकी अवस्थाओंका अनुभव करते हैं । इसी विषयको શ્રતચારિત્રરૂપ ધર્મનું આરાધન કરે; કારણ કે જગતમાં જીવનું કલ્યાણ કરનાર આ એક જ વસ્તુ છે. (સૂ૦૫)
પિતાના કરેલા કર્મોના ઉદયથી જીવ અનેક પ્રકારના રોગાદિકને ભોગવે छ. माने प्रगट ४२१॥ भाट सूत्रा२ ४ छ “ गंडी" इत्यादि !
કર્મ સકળ દુઃખનું કારણ છે. આ માટે એના વિચિત્ર ઉદયમાં જીવ અનેક પ્રકારની અવસ્થાઓને અનુભવ કરે છે. આ વિષયને પૂર્વોક્ત ગાથાઓમાં સૂત્ર
श्री. मायाग सूत्र : 3