Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ धूताख्यान अ. ६. उ. १
२४९ पालयितुमप्रवृत्तान् पश्यत अवलोकयतेत्यर्थः ।। सू० २॥ किश्च–' से बेमि' इत्यादि।
मूलम्-से बेमि, से जहानामए कुम्मे हरए विणिविट्ठचित्ते पच्छन्नपलासे उम्मग्गं से नो लहइ ॥ सू० ३ ।।
छाया-स ब्रवीमि, तद्यथानामकः कूर्मों इदे विनिविष्टचित्तः पलाशपच्छन्नः उन्मार्ग स न लभते ॥ मू० ३॥
टीका-सा भगवन्मुखादवगततत्त्वः अहं ब्रवीमि-अनात्मप्रज्ञस्य दृष्टान्त कथयामि । तद्यथा नामकः-कश्चित् कूर्मः अच्छपः, इदे जलाशये विनिविष्टचित्तः= समासक्तमनाः, अपि च पलाशप्रच्छन्ना-जलशैवालनलिनीपौराच्छादितः। सूत्रे तु प्राकृतखात् प्रच्छन्नशब्दस्य व्यत्ययेन पूर्वनिपातः । उन्मार्गम्-ऊर्ध्वमार्ग-जलाद्बहिर्देशं न लभते, तथा सः अनात्मपज्ञः उन्मार्गम् ऊर्ध्वमार्ग-मोक्षमार्ग न लभत इत्यर्थः । यथा जलाशयसमासक्तलाज्जलशैवालकमलिनीपत्राच्छादितत्वाच्च कच्छपो हूद एव तिष्ठति न जलाद्वहिर्देशं प्राप्नोति, तथाऽनात्मप्रज्ञः संसारमहादे जो शिथिल है-उस तरफ जिनकी प्रवृत्ति नहीं है, ऐसे देखे जाते हैं। सू०२॥
तथा-" से बेमि" इत्यादि।
सूत्रकार कहते हैं कि मैं अनात्मप्रज्ञका दृष्टान्त कहता हूं। जिस प्रकार महारुद (द्रह) आदि जलाशयमें रहता हुआ कच्छप उसमें रहे हुए जल शैवाल और कमलपत्रोंसे ढका रहने पर जलसे बाहर होकरतट नहीं पाता है, उसी प्रकार जो अनात्मप्रज्ञ है वह भी जब तक संसार से बाहर नहीं होता तब तक मुक्तिके मार्गको प्राप्त नहीं करता है।
भावार्थ-जैसे जलाशयमें रहा हुआ कच्छप कि जिसकी भावना उससे बाहर निकलनेकी नहीं है, प्रत्युत उसी में रहनेके लिये जिसका नथी, सेवा पाय छे. ( सू०२ )
तथा-" से बेमि" त्याह!
સૂત્રકાર કહે છે કે હું અનાત્મપ્રજ્ઞનું દૃષ્ટાંત કહું છું. જે રીતે મહાહદ (દ્રહ) આદિ જળાશયમાં રહેનાર કાચ તેમાં રહેલા જળ, સેવાળ અને કમળપત્રોથી ઢાંકેલ રહેવાથી બહાર નીકળી કિનારો મેળવી શકતો નથી એ જ પ્રકારે જે અનાત્મપ્રજ્ઞ છે એ પણ જ્યાં સુધી સંસારથી બહાર નથી થતો ત્યાં સુધી મુક્તિના માર્ગને મેળવી શકતા નથી.
ભાવાર્થ—જેવી રીતે જળાશયમાં રહેલ કાચબો કે જેની ભાવના બહાર નિકળવાની નથી પણ તેમાં રહેવાને માટે જેનું મન આસક્ત છે અને તેમાં
३२
શ્રી આચારાંગ સૂત્ર : ૩