Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
rui
+--
ma.main
भुतस्कन्ध. १ धूताख्यान अ. ६. उ. १ केवली श्रुतकेवली च अनीदृशम् अनुपम-सम्यक् प्रशस्तं, ज्ञानं श्रुतचारित्रम् आख्याति । तीर्थङ्करादन्यश्चतुर्दशपूर्वधरोऽपि सर्वोत्तमं धर्ममुपदिशतीत्यर्थः । मू०१।।
स तीर्थङ्करः कथंभूतान् मनुष्यानुपदिशतीति जिज्ञासायामाह-'से किट्टा' इत्यादि।
मूलम्-से किटाइ तेसिं समुट्ठियाणं निक्खित्तदंडाणं समाहियाणं पन्नाणमंताणं इह मुत्तिमग्गं, एवमवि एगे महावीरा विप्परिकमंति, पासह एगे विसायमाणे अणत्तपन्ने ॥ सू०२ ॥ - छाया-स कीर्तयति तेषां समुत्थितानां निक्षिप्तदण्डानां समाहितानां प्रज्ञानवताम् इह मुक्तिमार्गम् , एवमपि एके महावीरा विपराक्रमन्ते, पश्यत एकान विषीदतः अन्यत्रमज्ञान् ॥ सू०२॥ ___टीका--स तीर्थङ्करगणधरादिः, इह-अस्मिन् मनुष्यलोके समुत्थितानांधर्माचरणार्थमुद्यतानां, निक्षिप्तदण्डानां प्राणिहिंसानिवृत्तानां, समाहितानाम्-अनन्य
भावार्थ-यह पहिले जो कहा है कि तीर्थङ्कर प्रभु धर्मका उपदेश देते हैं ? या कोई अन्य भी ?; सो इस शिष्यकी आशङ्काका यह उत्तर है। इसमें यह बतलाया गया है कि तीर्थङ्करके अतिरिक्त केवली और श्रुतकेवली-चतुर्दश पूर्वधर भी सर्वोत्तम इस श्रुतचारित्ररूप धर्मका भव्य जीवोंको उपदेश देते हैं। सू०१॥ ..
वे तीर्थङ्कर किस प्रकारके मनुष्योंको धर्मका उपदेश देते हैं-इस प्रकारकी जिज्ञासाके होने पर सूत्रकार कहते हैं-"से किट्टइ" इत्यादि।
वे तीर्थङ्कर भगवान् अथवा गणधरादि इस मनुष्य लोकमें ऐसे जीवों को सम्यग्दर्शन, सम्यक् ज्ञान और सम्यक् चारित्ररूप मुक्तिके मार्ग (धर्म)का उपदेश देते हैं जो धर्मके आचरण करनेके लिये उद्यत हैं, - ભાવાર્થ...આ પહેલાં જે કહ્યું છે કે તીર્થંકર પ્રભુ ધર્મને ઉપદેશ આપે છે ? અથવા બીજા પણ?, આ પૂર્વોક્ત શિષ્યની આશંકાને આ ઉત્તર છે, આમાં એ બતાવાયું છે કે તીર્થંકર સિવાય કેવલી અને શ્રુતકેવલી–ચતુર્દશપૂર્વધર પણ સંપૂર્ણ રીતે મૃતચારિત્રરૂપ ધર્મને ભવ્ય જીને ઉપદેશ આપે છે.
એ-તીર્થકર મનુષ્યોને કયા પ્રકારના ધર્મને ઉપદેશ આપે છે, આ પ્રકા२नी शास। डोपाथी सूत्र४२ ४३ छ-" से किट्टइ" त्याह.
એ તીર્થંકર ભગવાન અથવા ગણધરાદિક દેવ આ મનુષ્ય લોકમાં એવા જેને સમ્યક દર્શન, સમ્યક્ જ્ઞાન અને સમ્યક્ ચારિત્રરૂપ મુક્તિમાર્ગ (ધર્મ) ને ઉપદેશ આપે છે જે ધર્મનું આચરણ કરવા માટે ઉત્સુક હોય છે. પ્રાણી.
श्री. मायाग सूत्र : 3