Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૨૪૪
आचारागसूत्रे बोधकः प्रथमोद्देशः प्रारभ्यते । तत्रादौ यथाऽवस्थितसकलपदार्थतत्त्वज्ञा नरा एवानुपमं धर्ममुपदेष्टुमर्हन्तीति बोधयितुमाह-'ओबुज्झमाणे ' इत्यादि ।
मूलम्-ओबुज्झमाणे इह माणवेसुअक्खाति से परे। जस्सिमाओ जातीओ सव्वओ सुपडिलेहियाओ भवंति, अक्खाइ से णाणमणेलिसं ॥ सू० १॥
छाया-अवबुध्यमानः इह मानवेषु आख्याति स नरः। यस्येमा जातयः सर्वतः सुमतिलेखिता भवन्ति, आख्याति स ज्ञानमनीदृशम् ।। मू० १॥
टीका-इह-अस्मिन् लोके मानवेषु-मनुष्येषु यः अवबुध्यमानः निरावरणज्ञानसद्भावादात्मनः संसारस्य च यथार्थस्वरूपं सम्यगजानन् अस्ति, स नरः= अघातिकर्मचतुष्टयसद्भावाद् मनुष्यदेहावस्थितः सन् अनीदृशम्-अनुपमम्-प्रशस्यतम-सम्यगिति यावत् , ज्ञानम्-श्रुतचारित्रधर्मम् , अत्र ज्ञानमित्यनेन ज्ञानं ज्ञानकार्य च उपलक्ष्यते; आख्याति-मनुष्येभ्यो वदतीत्यर्थः। तीर्थङ्करा एव सर्वज्ञाः भवन्ति, अतस्तदुक्तः श्रुतचारित्रधर्म एव सम्यगिति भावः । यत्तु कुड्यादयोऽपि उद्देशका प्रारंभ करते हैं। उनमें सबसे पहिले सूत्रकार यह बतलाते हैं कि जो पदार्थ जिस स्वरूपसे अवस्थित हैं उन सकल पदार्थों को उसी स्वरूपसे जाननेवाले मनुष्य ही अनुपम धर्मके कथन करनेके योग्य हो सकते हैं। इसी बातको समझानेके लिये सूत्रकार कहते हैं"ओबुज्झमाणे" इत्यादि ।
इस चराचर संसारमें जिन मनुष्योंको निरावरणज्ञानकी प्राप्ति हो चुकी है और इसीसे जो आत्मा एवं संसारके वास्तविक स्वरूपके ज्ञाता हुए हैं, वे मनुष्य अघातिया कोंके सद्भावसे मनुष्य शरीरमें स्थित हो कर ही सम्यक ज्ञान और उपलक्षणसे उसके कार्यस्वरूप अनुपम सच्चे श्रुतचारित्ररूप धर्मके उपदेष्टा अन्य संसारी जीवोंके लिये होते हैं। છે તે સકલ પદાર્થોને તે સ્વરૂપથી જાણવાવાળા મનુષ્ય જ અનુપમ ધર્મનું કથન કરવા એગ્ય બની શકે છે. આ વાત સમજાવવા માટે સૂત્રકાર કહે છે“ ओबुज्झमाणे " त्यादि
આ ચરાચર સંસારમાં જે મનુષ્યોને નિરાવરણ જ્ઞાનની પ્રાપ્તિ થઈ ચૂકી છે અને એનાથી જે આત્મા તથા સંસારના વાસ્તવિક સ્વરૂપના જાણકાર બનેલ છે તે મનુષ્ય અઘાતિયા કર્મોના સભાવથી મનુષ્ય શરીરમાં સ્થિત થવા છતાં સમ્યજ્ઞાન અને ઉપલક્ષણથી એના કાર્યસ્વરૂપ અનુપમ-સાચા મૃતચારિત્રરૂપ ધર્મના ઉપદેશક અન્ય સંસારી જી માટે થાય છે. તીર્થકરના સિવાય ધર્મની
શ્રી આચારાંગ સૂત્ર : ૩