Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२२०
आचाराङ्गसूत्रे समन्ताद् रमयत्यात्मानं स्वस्वरूपे यः स आरामः संयमस्तं परिज्ञाय-ज्ञपरिज्ञया ज्ञात्वा आसेवनपरिज्ञयाऽऽसेव्य च परिव्रजेत्-निरवद्याचरणे विहरेत् । हे शिष्य! त्वं सदा-सर्वस्मिन् काले आगमेन-वीतरागोपदेशेन आचार्योपदेशेन च पराक्रमेथाः= संयमे पराक्रमं कुरु । ' इति' इत्यधिकारसमाप्तौ' 'ब्रवीमि' इति पूर्ववत् ॥०३॥ कथं मुहुर्मुहुरुपदिश्यत इत्याह-' उड्ढे ' इत्यादि
मूलम्-उड्ढं सोया अहो सोया, तिरियं सोया वियाहिया। एए सोया विअक्खाया, जेहिं संगति पासह ॥ सू० ४ ॥ _ छाया-ऊर्ध्व स्रोतांसि अधः स्रोतांसि, तिर्यक् स्रोतांसि व्याहृतानि। एतानि स्रोतांस्यप्याख्यातानि, यैः सङ्गमिति पश्यत ।। मू०४॥
टीका-'ऊर्ध्व 'मित्यादि-ऊर्ध्वम्-ऊर्ध्वलोके स्वर्गादौ स्रोतांसि-आस्रवद्वाराणि मिथ्यात्वाविरत्यादीनि वर्तन्ते तत्रापि देवसम्बन्धि कामभोगसेवनात् , नहीं है । संयमके लाभ होने पर ही आत्मा अपने निज स्वरूपमें रमण करता है, स्वस्वरूपमें रमणता ही तो संयम है।
इस प्रकारसे वह ज्ञ परिज्ञासे जान कर और आसेवन परिज्ञासे उसका सेवन करता है, निरवद्य आचरण करने में प्रवृत्तिशील बन सदा उसी ओर मग्न रहता है। इस प्रकारके उपदेशसे सूत्रकार शिष्यजनको समझाते हुए कहते हैं कि हे शिष्य ! तुम भी सदा-सर्वकाल वीतराग प्रभुके उपदेश या आचार्य महाराजके उपदेशसे संयम पालनेकी ओर पराक्रमशाली बनो। सूत्रस्थ 'इति' शब्द अधिकारकी समाप्तिका सूचक है। ब्रवीमि'पदका व्याख्यान पहिले कई स्थानोंपर लिखाजा चुका है। सू०३॥
बारंबार संयममें प्रवृत्ति करनेका उपदेश क्यों दिया जाता है? इस का समाधान करने निमित्त सूत्रकार कहते हैं-' उड्ढं सोया" इत्यादि। સ્વરૂપમાં રમણ કરે છે. સ્વસ્વરૂપમાં રમણતા એ જ સંયમ છે. આ પ્રકારે તે જ્ઞપરિણાથી જાણીને અને આસેવન પરિજ્ઞાથી તેનું સેવન કરે છે, અને નિરવદ્ય આચરણ કરવામાં પ્રવૃત્તિશીલ બની સદા તે તરફ મગ્ન રહે છે. આ પ્રકારના ઉપદેશથી સૂત્રકાર શિષ્યજનને સમજાવતાં કહે છે કે હે શિષ્ય ! તમે પણ સદા સર્વકાળ વીતરાગ પ્રભુના ઉપદેશ અને આચાર્ય મહારાજના ઉપદેશથી સંયમ પાલનની त२३ ५।भाजी मनी सूत्रस्थ इति श५-६ मधिनी समातिनो सूय छे. "ब्रवीमि" આ પદનું વ્યાખ્યાન આગળ કેટલાક સ્થાનમાં કહેવાઈ ગયાં છે. (સૂ) ૩)
વારંવાર સંયમમાં પ્રવૃત્તિ કરવાને ઉપદેશ કેમ આપવામાં આવે છે. આનું समाधान ४२५। निभित्ते सूत्रा२ ४ छ “ उड्ढं सोया" त्यादि !
श्री. मायाग सूत्र : 3