Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ लोकसार अ. ५. उ. ६
मूलम्-सव्वे सरा नियति, तका तत्थ न विज्जइ, मई तत्थ न गाहिया,ओए अप्पइट्टाणस्स खेयन्ने ।सेनदीहे, न हस्से, नवटे,न तंसे,नचउरंसे,नपडिमंडले, न किण्हे, न नीले,नलोहिए, न हालिद्दे, न सुकिल्ले, न सुरभिगंधे, न दुरभिगंधे, न तित्ते, न कडुए, न कसाए, न अंबिले, न कक्खडे, न मउए, न गरुए, न लहुए, न सीए, न उण्हे, ननिद्धे, नलुक्खे,न काऊ, न रहे, न संगे, न इत्थी, न पुरिसे, न अन्नहा, परिन्ने, सन्ने, उवमा नविज्जए, अरूवी सत्ता। अपयस्स पयं नस्थि ॥ सू० ६॥ ___ छाया--सर्वे स्वरा निवर्तन्ते, तर्कों यत्र न विद्यते, मतिस्तत्र न ग्राहिका, ओजः अप्रतिष्ठानस्य खेदज्ञः। स न दीर्घो, न इस्वो, न वृत्तो, न त्र्यस्रो, न चतुरस्रो, न परिमण्डलो, न कृष्णो, न नीलो, न लोहितो, न हारिद्रो, न शुक्लो, न सुरभिगन्धो, न दुरभिगन्धो, न तिक्तो, न कटुको, न कपायो, नाम्लो, न मधुरो, न कर्कशो, न मृदुः, न गुरुः, न लघुः, न शीतो, नोष्णो, न स्निग्धो, न रूक्षो, न कापोतः, न रुहो, न सङ्गो, न स्त्री, न पुरुषो, नान्यथा, परिज्ञः, संज्ञः, उपमा न विद्यते, अरूपिणी सत्ता । अपदस्य पदं नास्ति । मू०६॥
टीका--'सर्व' इत्यादि-यत्र सिद्धावस्थायां सर्वे-निरवशेषाः स्वराः ध्वनयो निवर्तन्ते-प्रतिपाद्य-प्रतिपादकसम्बन्धा न घटन्ते, शब्दादिविषयाभिधेये सति वाच्यवाचकभावसम्बन्धविषयस्यावश्यम्भावात् । न च तस्यामवस्थायां शब्दादयः प्रवृत्तिनिमित्ततामुपलभन्त इत्याशयः । न तत्र तर्कस्यावसरोऽपीत्याह-' तर्क' इत्यादि
सिद्धदशाका वर्णन करते हुए सूत्रकार कहते हैं कि इस सिद्ध दशामें समस्त स्वर-ध्वनियां प्रतिपाद्यप्रतिपादकरूप संबंधसे पर रहती हैं। अर्थात्-इस सिद्ध अवस्थाका पूर्ण-स्वरूप-वर्णन किसी भी शब्दद्वारा नहीं हो सकता है। जो पदार्थ शब्दादिक का विषयभूत हुआ करता है वहीं पर वाच्यवाचकभाव संबंधकी घटना घटित होती है, सिद्धदशा जो शब्दके अगोचर है उसमें फिर वाच्यवाचकभाव संबंध घटित भी
- સિદ્ધદશાનું વર્ણન કરતાં સૂત્રકાર કહે છે કે આ સિદ્ધદશામાં સમસ્ત સ્વરોધ્વનીઓ પ્રતિપાદ્ય-પ્રતિપાદકરૂપ સંબંધથી દૂર રહે છે. અર્થાત- આ સિદ્ધ અવસ્થાના પૂર્ણ સ્વરૂપનું વર્ણન કેઈપણ શબ્દ દ્વારા થઈ શકતું નથી. જે પદાર્થ શબ્દાદિકના વિષયભૂત થયા કરે છે ત્યાં વાચ્યવાચક–ભાવ–સંબંધની ઘટના ઘટિત હોય છે. સિદ્ધદશા જે શબ્દથી અગોચર છે એમાં પછી વાવાચકભાવસંબંધ ઘટિત પણ કેમ થઈ શકે. ઘટ અર્થમાં ઘટ શબ્દની પ્રવૃત્તિનિમિત્ત ઘટનરૂપ ક્રિયા છે. એટલે ઘટ
શ્રી આચારાંગ સૂત્ર : ૩