Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ लोकसार अ. ५ उ. ४
तमेव वक्ष्यमाणोपदेशमाह-'उबाध्यमान' इत्यादि, हे शिष्य ! यदि मुनिः 'ग्रामधर्मः' ग्रामाणाम् इन्द्रियसमूहानां धर्माः स्वभावा: ग्रामधर्मास्तै मधर्मः स्वस्वविषयसमासक्तस्वभावैः । उद्बाध्यमानः ' उत्प्राबल्येन बाध्यमानः-परिपीड्यमानो भवेत्तदा निर्बलाशकः' 'निर्बलं प्रणीतरसबलरहितपुराणकुलत्थादिकम् अम्लतक्रमिश्रितं वल्लचणकादिनिष्पादितपर्युषितकरपट्टिकादिकं वा अश्नाति-भुङ्क्ते यः स निर्वलाशकः, नीरसाशनेन ग्रामधर्मस्यावश्योपशमसम्भवात् , 'अपि' शब्दः सम्भावनायाम् । निर्बलाशनेऽपि यदि न मोहोपशमस्ततः किं कुर्यादित्याह--'अप्यवमौदर्य'-मित्यादि, जीवनयात्रानिर्वाहार्थ केवलम् अवमौदर्यम्-ऊनोदरिकतपोविषय १२ प्रकार की परिषद में प्रतिपादित किया है। वक्ष्यमाण विषयको स्पष्ट करने के लिये सूत्रकार कहते हैं "उद्बाध्यमानः" इत्यादि। हे शिष्य ! यदि कदाचित् मुनि ग्रामधर्म-अपने २ विषयों में समासक्तस्वभाववाली इन्द्रियोंसे-प्रबलरूपसे बाधित किया जाय तो उस समय उसे चाहिये कि वह निर्बल-इन्द्रियों को उत्तेजित नहीं करनेवाले रसबलरहित ऐसे पुरानी कुलथी आदि अन्नका तथा खट्टीछाछसे मिश्रित बालचणा आदिसे निष्पादित ऐसे पर्युषित ( ठण्डावासी) करपट्टिका (रोटी) आदिका भोजन करे। नीरस भोजनके करनेसे ग्राम धर्मका अवश्य ही उपशमन होता है । " अपि" शब्द संभावना में है। नीरस भोजन करने पर भी यदि ग्रामधर्मका उपशमन न हो-मोहकी शांति न हो तो क्या क्या करे ? इस प्रकारकी आशंका का समाधान करनेके निमित्त सूत्रकार "अप्यवमौदर्य कुर्यात्" कहते हैं। जीवनयात्राके અવધારણ અર્થમાં છે. તેઓએ આ સઘળે વિષય ૧૨ પ્રકારની પરિષદમાં પ્રતિપાદિત કરેલ છે. વક્ષ્યમાણ વિષયને સ્પષ્ટ કરવા માટે સૂત્રકાર કહે છે “ उद्बाध्यमानः " इत्याहि. शिष्य! हाय ओ भुनि आभधर्म-पातपाताना વિષયમાં સમાસકત સ્વભાવવાળી ઈન્દ્રિયથી પ્રબળ રીતે બાધિત કરવામાં આવે તો એ સમયે એણે જોઈએ કે તે નિર્બળ ઈન્દ્રિયને ઉત્તેજીત નહિ કરવાવાળા રસબળરહિત એવા પુરાતન કળથી આદિ અન્નનું તથા ખાટી છાશથી મિશ્રિત બાલચણા વગેરેથી નિષ્પાદિત એવા ઠંડી–વાસી રોટલી આદિનું ભોજન કરે. નીરસ ભોજન કરવાથી જે ગ્રામધર્મનું ઉપશમ ન બને–મોહની શાન્તિ ન થાય तो शुं शुं ४२ ? | प्रारनी शानु समाधान ४२१निभित्ते सूत्र४।२ “ अप्यवमौदर्य कुर्यात् " ४ छ २५र्थात्-वनयात्रामा निर्वाड भाटे साधुन मेवी डासतमा
श्री. मायाग सूत्र : 3