Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध १ लोकसार अ. ५ उ. ५
किं गृहस्थस्यैव शङ्का भवत्युत गृहीतचारित्रस्य मुनेरपीत्याशङ्कायामिदमुत्तरम्उभयोरपि शङ्का मोहनीयोदयप्राबल्येन भवति, तत्माबल्यस्योभयत्र संभवात् ।।०३।। संशयो हि प्रजितुमिच्छोर्भवति तत्र यद्विचारणीयं तदाह-सड्ढिस्स' इत्यादि।
मूलम्-सढिस्स णं समणुन्नस्स संपव्वयमाणस्स समियंतिमन्नमाणस्स एगया समिया होइ (१), समियंति मन्नमाणस्स एगयाअसमिया होइ(२), असमियंतिमन्नमाणस्स एगया समिया होइ (३), असमियंति मन्नमाणस्स एगया असमिया होइ (४), समियंति मन्नमाणस्स समिया वा असमिया वा समिया होइ उहाए (५), असमियंति मन्नमाणस्स समिया वा असमिया वा असमिया होइ उहाए (६), उवेहमाणो अणुवेहमाणं ब्रूया उवेहाहि समियाए, इच्चेवं तत्थ संधी झोसिओ भवइ, से उहियस्स ठियस्स गई समणुपासह, एत्थवि बालभावे अप्पाणं नो उवदंसिज्जा ॥ सू० ४॥
छाया-श्रद्धिनः खलु समनुज्ञस्य संप्रव्रजतः सम्यगिति मन्यमानस्यैकदा सम्यग् भवति (१), सम्यगिति मन्यमानस्यैकदा असम्यग् भवति (२), असम्य गिति मन्यमास्यैकदा सम्यग् भवति (३), असम्यगिति मन्यमानस्यैकदा असम्यग् मिथ्याभाषण नहीं करते हैं। इसलिये उनके वचन ही तथ्य और भूतार्थ -प्रतिपादक होते हैं।
शङ्का--च्या शङ्का गृहस्थोंके ही होती है अथवा संयमीजनोंके भी?
उत्तर--शङ्का दोनोंके होती है, कारण कि शङ्काका कारण मोहनीय कर्मके उदयकी प्रबलता है । यह कर्म दोनोंके संभवित है ॥३॥
जो दीक्षा ग्रहण करनेका अभिलाषी है उसके शङ्का होती है। इस विषयमें जो विचारणीय बात है वह सूत्रकार कहते हैं "सड्ढिस्स" इत्यादि। મિથ્યા ભાષણ કરતા નથી, આથી તેમનું વચન જ સત્ય અને વિદ્યમાનપ્રતિપાદક બને છે.
શંકા–શંકા શું ગૃહસ્થને જ થાય છે કે સંયમી જનેને પણ થાય છે?
ઉત્તર–શંકા બનેને થાય છે. શંકાનું કારણ મોહનીય કર્મના ઉદયની પ્રબળતા છે આ કર્મ બન્નેમાં સંભવિત છે.
જે શિક્ષા ગ્રહણ કરવાના અભિલાષી છે તેને શંકા થાય છે આ વિષયમાં २ विद्यारवानी पात छे ते सूत्र२ ४ छ-" सड्ढिस्स" त्याहि. २२
શ્રી આચારાંગ સૂત્ર : ૩