Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
आचाराङ्गसूत्रे आलम्बनानपेक्षी भवतीत्यर्थः । अत्र संसारे माता- पितृ - पुत्र - कलत्र - मित्रादय आलम्बनभूताः सन्तीति यदापाततः प्रतिभाति न तु वास्तविकं, तैस्त्राण-शरणासम्भवात् नाऽऽलम्बन भूताः, तत्सम्बन्धस्य मोहादिजनकत्वेन कुगतिहेतुत्वात् । एवं यो विभावयति स संयमादृते न किमप्यालम्बनमभिलषतीति भावः । कश्चतादृशः ? इति प्रश्न प्राह - ' यो महा' - नित्यादि - यः = रत्नत्रय समाराधकः महान् = महापुरुषो लघुकर्मा अबहिर्मनाः =बहिः = तीर्थङ्करोपदेशादन्यत्र न विद्यते मनः = चित्तं यस्य सोऽवहिर्मनाः = वीतरागाज्ञानुयायी परिहृतपरतैर्थिकमतो भवति । स एव च प्रवादेन - प्रकृष्टेन वादेन = पूर्वाचार्यपारम्परिकोपदेशेन प्रवादं = वीतरागवचनं जानीयात् = ज्ञानविषयीकुर्यात्समालोचयेदित्यर्थः ।
२०६
आदि अवलम्बनभूत पदार्थ ऊपरसे ही मोही जीवको मालूम पड़ते हैं, विवेकदृष्टिसे देखने पर तो ये बिलकुल निःस्सार ही हैं, इनसे किसी भी प्रकार से किसी भी जीवकी न तो रक्षा ही हो सकती है और न ये किसीके लिये त्राणशरणरूप ही हैं। इनके साथ जननीजनकत्वादिरूप संबंध मोहका जनक होनेसे इस जीवको कुगतिमें ही पहुंचानेका एक मात्र कारण बनता है" इस प्रकार जो विचारता है वह संयमके सिवाय किसी भी वस्तु को अपना अवलम्बनभूत नहीं समझता है ।
ऐसा कौन मनुष्य हो सकता है ? इस प्रश्नका उत्तररूप समाधान करते हुए सूत्रकार कहते हैं कि “यो महान् अबहिर्मनाः प्रवादेन प्रवादं जानीयात् " जो रत्नत्रयकी आराधनासे महान - लघुकर्मी बना है तथा तीर्थङ्करके उपदेशके सिवाय जिसका चित्त अन्यतीर्थिकोंके उपदेशमें
આ સંસારમાં માતા, પિતા, પુત્ર, સ્ત્રી અને મિત્ર આદિ અવલખનભૂત પદા ઉપરથીજ મોહ પમાડનારાં જીવને માલુમ પડે છે, વિવેક દૃષ્ટિથી જોવાથી તો આ બધાં તદ્દન નિસ્સાર જ છે. એથી કોઈ પણ પ્રકારેકોઈ પણ જીવની ન તો રક્ષા થઈ શકે છે કે ન તા તે કોઈ ને માટે ત્રાણુ શરણુરૂપ છે. એમની સાથે જનનીજનક ઇત્યાદિ રૂપ સંબંધ મોહનાં કારણ હોવાથી આ જીવને કુગતીમાં પહેચાડવાના કારણભૂત બને છે. આ પ્રકારે જે વિચારે છે તે સંયમના સિવાય કોઇ પણ વસ્તુને પોતાને અવલખનભૂત માનતા નથી.
એવા કયા મનુષ્ય હોઇ શકે છે ? આવા પ્રશ્નના ઉત્તરરૂપ સમાધાન १२तां सूत्रअ२ हे छे “ यो महान् अबहिर्मनाः " हत्याहि ने रत्नत्रयनी आराધનાથી મહાન—લઘુકર્મી બન્યા છે તથા તીર્થંકરના ઉપદેશ સિવાય જેનુ' ચિત્ત
શ્રી આચારાંગ સૂત્ર : ૩