Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध १ लोकसार अ. ५ उ. ६
२१५ मृत्पिण्डयोनियतः कार्यकारणभावः सिद्धयति । निरन्वयनाशाङ्गीकारे घटस्य कुत्र नाशः स्याद् येन नाशाश्रय उपादानं स्यादिति नियतकार्यकारणभावासिद्धया न समीचीनं तन्मतमिति-इत्यादियुक्तिभिः परवादं निरस्य मुनिना सर्वज्ञोपदेशे वर्तितव्यमिति हृदयम् । ___कथं प्रवादं जानीयादित्याह-सहे 'त्यादि-सहसम्मत्या-सहात्मना या संगता मतिः सा सहसम्मतिःपरोपदेश-निरपेक्षा जातिस्मरणप्रतिभादिकरूपा मतिस्तया जानीयात्। यद्येचं नावगच्छेत् तदा परव्याकरणेन-परस्य-तीर्थकदादेर्व्याकरणं पदार्थसार्थस्य यथार्थस्वरूपप्ररूपणं तत्परव्याकरणं तेन परव्याकरणेन आईतागमेन जानीयात् , तेनाप्यनधिगमे अन्येषामाचार्यादीनाम् अन्तिके समीपे श्रुत्वातदुपदेशमाकर्ण्य वस्तुतत्त्वं जानीयात् ॥ मू० २॥ का परस्परमें-कार्यकारणभाव नियत सिद्ध होता है । परन्तु जब पदार्थका निरन्वय विनाश मान लिया जायगा तब घटका कहां पर नाश होगा। नाश निराश्रय होगा, उपादानके आश्रय नहीं । इस प्रकार उपादान
और उपादेयभाव न बननेसे परस्परमें नियमित कार्यकारण भावकी सिद्धि नहीं हो सकती है। अतः यह मत भी ठीक नहीं है। ___ कहनेका अभिप्राय केवल इतना ही है कि इत्यादि युक्तियोंसे परमतका निराकरण कर विद्वान् मुनिको सर्वज्ञ प्रभुके उपदेशमें ही सदा निरत-श्रद्धालु रहना चाहिये।
"सहसंमत्या परव्याकरणेन अन्येषां वाऽन्तिके श्रुत्वा" इस प्रकार अपनी जातिस्मरण-प्रतिभादिकरूप बुद्धि या तीर्थङ्कर-प्रभुकथित आगमसे मुनि इन परमतोंका सम्यक् ज्ञाता बने। यदि कदाचित् ऐसा પરસ્પર કાર્યકારણથી મેળ સિદ્ધ થાય છે, પરંતુ જો પદાર્થને નિરન્વય વિનાશ માની લેવામાં આવે તે ઘડાનો નાશ ક્યાં થાય ? આ રીતે ઉપાદાન અને ઉપાદેય ભાવ ન બનવાથી પરસ્પરમાં નિયમિત કાર્યકારણ ભાવની સિદ્ધિ નથી થઈ શકતી. આથી આ મત પણ બરાબર નથી.
કહેવાનું તાત્પર્ય માત્ર એટલું જ છે કે અનેક યુક્તિઓથી બીજા મતનું નિરાકરણ કરી વિદ્વાન મુનિએ સર્વજ્ઞ પ્રભુના ઉપદેશમાં જ સદા શ્રદ્ધાળુ २६ नये.
___“सहसंमत्या परव्याकरणेन अन्येषां वाऽन्तिके श्रुत्वा" २ असारे पोतानी જાતિસ્મરણ-પ્રતિભારિકરૂપ બુદ્ધિથી અને તીર્થકર પ્રભુએ કહેલ આગમથી મુનિ
શ્રી આચારાંગ સૂત્ર : ૩