Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१७०
आचाराङ्गसूत्रे
भवति (४), सम्यगिति मन्यमानस्य सम्यग् वा असम्यग् वा सम्यग् भवत्युत्प्रेक्षया (५), असम्यगिति मन्यमानस्यैकदा सम्यग् वा असम्यग् भवत्युत्प्रेक्षया (६) । उत्प्रेक्षमाणोऽनुत्प्रेक्षमाणं ब्रूयादुत्प्रेक्षस्व सम्यक्तया, इत्येवं तत्र सन्धिर्शोषितो भवति, तस्योस्थितस्य गतिं समनुपश्यत, अत्रापि बालभावे आत्मानं नोपदर्शयेत् ॥ ०४||
टीका- 'श्रद्धिन' इत्यादि - श्रद्धिनः = श्रद्धावतः, श्रद्धा - हि वीतरागस्य गुरोश्च वचने विश्वासः सा यस्यास्ति स श्रद्धी तस्य श्रद्धिनः- आर्हतमार्गाऽऽस्थावतः समनुज्ञस्य मोक्षमार्गविहारिभिर्मुनिभिर्भावितस्य संयमार्हस्य संप्रव्रजतः = वैराग्येण प्रव्रज्यां स्वीकुर्वाणस्य जीवादिस्वरूपे संशयो यदि भवेत्तदा तदेव सत्यं निःशङ्कं यज्जनैः प्रवेदितम् इत्यादि सम्यगुपदेशेन तत्र प्रवृत्तस्य प्रवृद्धकण्डकस्योत्तरसमये सम्यक्त्वस्याधिक्यं साम्यं न्यूनत्वमभावो वा जायेतेत्याशयः । तादृशीमेव विचित्रा
वीतराग वचनों में विश्वासका होना श्रद्धा है । इस श्रद्धाविशिष्ट व्यक्तिका नाम श्रद्धी है। मोक्षमार्गमें विचरण करनेवाले मुनियोंके द्वारा संयमके योग्य बनाये गये-संयम धारण करनेकी ओर प्रवृत्त किये का नाम समनुज्ञ है। संयमको धारण जिसने कर लिया है- अर्थात् वैराग्यपूर्वक भागवती दीक्षा जिसने स्वीकृत कर ली है वह संप्रव्रजत् है । ऐसे व्यक्तिको यदि कदाचित् जीवादिक तत्त्वोंके स्वरूपमें संदेह हो जाता है तो वह इस अटल श्रद्धा पर कि “जिनेन्द्रदेवने जो कुछ कहा है वही सत्य निःशङ्क तत्त्व है " अपनी संदेहशील प्रवृत्तिका उन्मूलन कर देता है । इससे वह उत्तरकालमें समकितके लाभकी अधिकता की प्राप्ति कर लेता है। अथवा जीवादिक तत्त्वों में संदेहशील होने पर मिथ्यात्व
વીતરાગ વચનમાં વિશ્વાસ હોવા એ જ શ્રદ્ધા છે. આ શ્રદ્ધાવિશિષ્ટ વ્યક્તિનું નામ શ્રદ્ધી છે. મોક્ષમાર્ગમાં વિચરણ કરવાવાળા મુનિયાદ્વારા સયમને ચેાગ્ય બનાવેલા-સંયમ ધારણ કરવાની તરફ પ્રવૃત્ત અનેલનુ નામ સમનુના છે. સંયમ જેણે ધારણ કરી લીધેલ છે અર્થાત્ વૈરાગ્યપૂર્વક ભાગવતી દીક્ષા જેણે સ્વીકારી છે તે સંપ્રત્રજત્ છે. આવી વ્યક્તિને કદાચિત્ જીવાદિક તત્ત્વાના સ્વરૂપમાં સન્દેહ થઈ જાય છે તે તે આ અટલ શ્રદ્ધાપર કે “ જીનેન્દ્રદેવે જે કાંઈ કહ્યું છે એ નિઃશંક સત્ય તત્ત્વ છે.” પોતાની સન્દેહશીલ પ્રવૃત્તિને દૂર કરે છે, આથી તે ઉત્તરકાળમાં સમિતના લાભને અધિકતાથી પ્રાપ્ત કરી લે છે. અને
શ્રી આચારાંગ સૂત્ર : ૩