Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
आचारागसूत्रे निगोदादिकटुकफलस्य भावः अभिप्रायः आचरणमित्यर्थः बालभावस्तस्मिन् कुमार्गप्रवृत्तलोकाचरित इत्यर्थः । आत्मानं सर्वश्रेयःस्थानं निजं नोपदर्शयेत्= नोपस्थापयेत्-न तत्र स्वात्मानं पातयेदित्यर्थः । यथा केचित् नित्यत्वादमूतत्वाच नास्त्यात्मनः प्राणातिपातादिगंगनस्येवेति प्रतिपादयन्ति बालभावमाचरन्ति च तथा मुनयो न कुर्युरित्याशयः । अपिशब्दोऽत्र भिन्नक्रमस्तेन अबालभाये स्वात्मानमुपदर्शयेदित्यर्थः ॥ सू० ४ ॥ __ आत्मनो हननं न भवतीति मत्वा प्राणिहननादौ प्रवृत्तं पुरुषं तस्मानिवर्तयितुं हन्यमानस्य हन्तुश्चैक्यमापादयन्नाह-'तुमंसि' इत्यादि ।
मूलम्-तुमंसि नाम सच्चेव जं हंतव्वंति मन्नसि, तुमंसि नाम सच्चेव जं अज्जावेयव्वंति मन्नति, तुमंसि नाम सच्चेव जं परियावेयव्वंति मन्नसि, एवं जं परिचित्तव्वंति मनसि, जं उद्दभान नहीं होता है,कुमार्गप्रवृत्तलोकोंके द्वारा सेवित ऐसे आचरणमें सर्व कल्याणके पात्रस्वरूप अपनी आत्माको संलग्न न करो, उस आचारमें अपनी आत्माका पतन न करो। सारांश इसका यह है कि जैसे कोई अन्यमति-' आकाशकी तरह नित्य और अमूर्त होनेसे जीवका घात नहीं होता है। इस प्रकार मानते हैं और बालभावका आचरण करते हैं, उस प्रकार साधुको नहीं करना चाहिये ॥सू० ४ ॥
आत्माका हनन नहीं होता है ऐसा समझकर जो प्राणियोंके हिंसादिक कार्य में प्रवृत्त हैं उन पुरुषोंकी उस कार्यसे निवृत्ति करानेके लिये तथा हन्यमान और हन्तामें एकता है इस बातको प्रकट करनेके लिये सूत्रकार कहते हैं-'तुमंसि' इत्यादि। નરકનિગોદાદિ ગતિઓના કડવા ફળનું ભાન હેતું નથી, કુમાર્ગ પ્રવૃત્ત લોકોથી સેવિત એવા આચરણમાં સર્વકલ્યાણના પાત્રસ્વરૂપ પોતાના આત્માને ન જવા દે–એ આચારથી પિતાના આત્માનું પતન ન કરે. સારાંશ આને એ છે કે
જેમ કોઈ અન્ય મતિ “આકાશની માફક નિત્ય અને અમૂર્ત હોવાથી આત્મા (જીવ)ની ઘાત થતી નથી ” આ પ્રકારે માને છે, અને બાળભાવનું આચરણ કરે છે, આ રીતે મુનિએ કરવું જોઈએ નહિ સૂત્ર ૪
આત્મા હણાઈ શકતું નથી, એવું સમજીને જે પ્રાણીઓના હિંસાદિક કાર્યમાં પ્રવૃત્ત છે એવા પુરૂષોની એ કાર્ય થી નિવૃત્તિ કરાવવા માટે “હ માન અને હનામાં मेत छे, २॥ पात प्रगट ४२त सूत्रा२ ४ -" तुमंसि" त्यादि.
श्री. मायाग सूत्र : 3