Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ लोकसार अ. ५. उ. ५
१५१
भूतो निर्वाणसारथिभिस्तीर्थकुद्भिः सेवित इति स एवात्र प्रतिपादयितव्योऽस्ति । सम्पति दृष्टान्तेनाssवारस्य सारत्वप्रकटनायाह -' से बेमि ' इत्यादि ।
मूलम् - से बेमि तं जहा - अवि हरए पडिपुण्णे समंसि भोमे चिट्ठ उवसंतरए सारक्खमाणे, से चिट्ठइ सोयमज्झगए से पास सव्वओ गुत्ते, पास लोए महेसिणो जे य पन्नाणमंता पबुद्धा अरंभोवरया सम्ममेयंति पासह, कालस्स कंखाए परिव्वयंति तिबेमि ॥ सू० १ ॥
छाया -- तद् ब्रवीमि तद्यथा - अपि हृदः प्रतिपूर्णः समे भौमे तिष्ठति उपशान्तरजाः समारक्षन्, स तिष्ठति स्रोतोमध्यगतस्तत् पश्य सर्वतो गुप्तः, पश्य लोके महर्षयो ये च ज्ञानवन्तः प्रबुद्धा आरम्भोपरताः सम्यगेतदिति पश्यत, कालस्य काङ्क्षया परिव्रजन्ति इति ब्रवीमि ॥ सू० १ ॥
"
टीका- ' तद् ब्रवीमि ' इत्यादि, अहं यादृशगुणगणसमुदित आचार्यो भवेत्तादृशं तीर्थराज्ञया तत्सर्वं ब्रवीमि त्वां कथयामि तदेव प्रतिपादयितुमाह-' तद्यथे'त्यादि, तद्यथा वाक्यप्रतिपादनार्थम् अपि शब्दो भङ्गचतुष्टयसंग्राहकः । प्रतिपूर्णः =स्वच्छजलैः सार्वकालिकपुष्पादिभिरन्तश्चरजलजन्तुभिश्च समन्तात्पूर्णः शोभितो वा, कार उसे प्रतिपादन योग्य समझकर इस उद्देश में प्रतिपादन करते हैं । सर्व प्रथम वे दृष्टान्त से आचार में सारभूतता प्रदर्शित करनेके लिये कहते हैं " से बेमि" इत्यादि -
शिष्य को लक्ष्यकर सूत्रकार कहते हैं कि हे शिष्य ! आचार्य महाराज कैसे २ गुणों से युक्त होते हैं, मैं तुम्हें यह कहता हूं। यहां आचार्य महाराजको जो जलाशयकी उपमा दी गई है उसका मतलब यह हैजिस प्रकार - सम भूमिभागमें स्थित जलाशय कभी शुष्क-पानीसे रिक्त नहीं होता है, न कभी वह विकृतिको ही प्राप्त करता है, सदा पानीसे કારે પ્રતિપાદન ચેાગ્ય સમજી આ ઉદ્દેશમાં પ્રતિપાદન કર્યુ` છે. સહુ પ્રથમ दृष्टांतथी मायारमां सारभूतता अहर्शित उखानु हे छे. “ से बेमि ” इत्याहि. શિષ્યને લક્ષ્યખિન્દુ અનાવી સૂત્રકાર કહે છે કે હું શિષ્ય ! આચાય મહારાજ કેવા કેવા ગુણોથી યુક્ત હાય છે તે હું તમને સમજાવું છું. અહિં આચાય મહારાજને જળાશયની ઉપમા આપવામાં આવી છે. એના મતલબ આ છે કે જે પ્રકારે–સમભૂમિ ભાગમાં સ્થિત જળાશય કેઈ વખત પાણી વિનાનું હાતુ નથી તેમ ન તા કદી તે વિકૃતિને પ્રાપ્ત કરે છે. સદા સર્વાંદા પાણીથી
"
શ્રી આચારાંગ સૂત્ર : ૩