Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ लोकसार अ. ५. उ. ४ एतादृशः सन् मुनिः सदा-सर्वकालं पापं-स्त्रीसङ्गजनितं दुष्कृतं पापजनकं कर्म वा मैथुनादिकं परिवर्जयेत् , उपलक्षणं प्राणातिपातादिपरित्यागस्यापि। उपसंहरनाह'एत 'दित्यादि-एतत्-उद्देशारम्भतो यदुक्तं तत् सर्व "मौनं 'मुनेः संयतस्याऽयं मौनस्तं संयम समनुवासयेत्-परिपालयेत् इति। ब्रवीमीत्यस्यार्थस्तूक्त एव ॥मू०४॥
॥पञ्चमाध्ययनस्य चतुर्थोद्देशः समाप्तः ॥५-४॥ रखनेवाला मुनि सदा स्त्रीप्रसंगजनित दुष्कृत अथवा पापजनक मैथुनादिक कर्मसे निवृत्त होता है। प्राणातिपातादिक पापकर्मका भी यह उपलक्षक है, इससे निवृत्त होनेसे मुनि हिंसादिक पापकर्मों से भी निवृत्त हो जाता है ऐसा समझ लेना चाहिये ! इस प्रकारका उपसंहार करते हुए सूत्रकार कहते हैं कि मुनि इस मौन-संयम का सदा पालन करे । “ब्रवीमि” इस पदका अर्थ पहिले कह ही दिया गया है।
पांचवें अध्ययनका चौथा उद्देश समाप्त ॥५-४॥ મુનિ સદા સ્ત્રી પ્રસંગથી બનતા દુષ્કત અને પાપજનક મિથુનાદિક કર્મથી નિવૃત્ત થાય છે. પ્રાણાતિપાતાદિક પાપકર્મને પણ એ ઉપલક્ષક છે. આનાથી નિવૃત્ત થવાથી મુનિ હિંસાદિક પાપકર્મોથી પણ નિવૃત્ત બની જાય છે. એવો અર્થ સમજી લેવું જોઈએ. આ પ્રકારે ઉપસંહાર કરતાં સૂત્રકાર કહે છે કે, મુનિ આ भौन-सयमनु सहा पासन ४२. 'ब्रवीमि " An पहने। म २५॥ ४डी દેવામાં આવેલ છે.
પાંચમા અધ્યયનને ચેાથે ઉદ્દેશ સમાપ્ત છે ૫-૪ છે
श्री. मायाग सूत्र : 3