Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ लोकसार अ. ५. उ.२ एतत् मौनं-भगवदावेदितं चारित्रं हे शिष्य! त्वं समनुवासये:-सम्-सम्यक्-पूर्वोक्तयथार्थरूपेण अनुवासयेः परिपालय । इति ब्रवीमीत्यस्यार्थस्तूक्त एव ।। मू० ५ ॥
॥ इति पञ्चमाध्ययनस्य द्वितीय उद्देशः समाप्तः ॥५-२॥ यह मुनिसंबंधी कर्तव्य-चारित्र भगवान्ने कहा है, सो हे शिष्य ! पूर्व में प्रतिपादित यथार्थरूप से तुम इसका पालन करो! " इति ब्रवीमि" इस प्रकार श्री सुधर्मास्वामी ने श्री जम्बूस्वामी से कहा॥
॥ पंचम अध्ययन का द्वितीय उद्देश समाप्त ५-२॥ प्रयत्नशील मनी “ परिव्रजेतू" प्रबन्या-मावती दीक्षाने नदी रे पाखन ४२, આ મુનિસંબંધી કર્તવ્ય એટલે ચારિત્ર ભગવાને કહેલ છે, માટે હે શિષ્ય! પહેલાં
वाम मावस यथार्थ ३५थी तमे तेनुपालन ४२१. " इति ब्रवीमि” मा आरे શ્રી સુધર્મા સ્વામીએ શ્રી જખ્ખસ્વામીને કહ્યો.
પાંચમા અધ્યયનને બીજો ઉદ્દેશ સમાપ્ત . પ-૨
श्री. मायाग सूत्र : 3