Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अथ पञ्चमाध्ययनस्य तृतीय उद्देशः। उक्तो द्वितीयोद्देशोऽधुना तृतीयः समारभ्यते । एष चानन्तरोद्देशेन सम्बन्धः, पूर्वत्र चाविरतिमान् अल्पादिद्रव्यैः परिग्रहवान् भवतीत्युपदर्शितम् । अत्र च मुनेः परिग्रहप्रतिपक्षभूतोऽपरिग्रहो व्याख्यातव्यो येन मुनित्वं न व्याहन्ये तेति । मुनेः परिग्रहप्रतिषेधं प्रदर्शयति-'आवंती' इत्यादि ।
मूलम्-आवंती केयावंती लोयंसि अपरिग्गहावंती एएसु चेव अपरिग्गहावंती, सोच्चा वई मेहावी पंडियाण निसामिया समियाए धम्मे आरिएहिं पवेइए जहित्थ मए संधी झोसिए एवमन्नत्थ संधी दुज्झोसए भवइ, तम्हा बेमि नो निहणिज्ज वीरियं ॥ सू० १॥
छाया--यावन्तः कियन्तो लोकेऽपरिग्रहवन्त एतेषु चैवापरिग्रहवन्तः, श्रुत्वा वाचं मेधावी पण्डितानां निशम्य समतया धर्म आयः प्रवेदितो यथाऽत्र मया सन्धिझोषित एवमन्यत्र सन्धिkोषितो भवति, तस्माद्ब्रवीमि नो निहन्याद्वीयम् ॥१॥
पांचवे अध्ययनका तीसरा उद्देश । द्वितीय उद्देश का कथन हो चुका। अब तृतीय उद्देशका प्रारम्भ होता है । इसका संबंध अनंतर उद्देश के साथ इस प्रकार से है-द्वितीय उद्देश में यह प्रकट किया है कि अविरतिसम्पन्न प्राणी अल्प आदि वस्तुओं से सम्बन्धित होने पर परिग्रही होता है । इस उद्देश में उसके प्रतिपक्षभूत अपरिग्रहवादका सिद्धान्त प्रतिपादित करना है, क्यों कि निष्परिग्रहता से ही मुनिमें मुनिता आती है, अन्यथा नहीं ! इसलिये सर्वप्रथम मुनिके परिग्रह का प्रतिषेध करने के लिये कहते हैं "आवंती" इत्यादि।
પાંચમા અધ્યયનને ત્રીજો ઉદ્દેશ. બીજા ઉ દેશનું વક્તવ્ય પૂરું થયું, હવે ત્રીજે ઉદ્દેશ શરૂ થાય છે. જેને સંબંધ અનંતર ઉદ્દેશની સાથે આ પ્રકારે છે–બીજા ઉદેશમાં એમ કહેવામાં આવેલ છે કે અવિરતિસંપન્ન પ્રાણી અલ્પ આદિ વસ્તુઓથી સંબંધિત હોવાથી પરિગ્રહી બને છે. આ ઉદેશમાં તેના પ્રતિપક્ષભૂત અપરિગ્રહવાદનો સિદ્ધાંત સમજાવે છે, કારણ કે નિષ્પરિગ્રહનાથી જ મુનિમાં મુનિતા આવે છે, બીજાથી નહિ. मेटमा भाटे सर्व प्रथम भुनिने परियडनो प्रतिषेध ४२वाने ४९ छ-"आवंती" त्याल,
श्री. मायाग सूत्र : 3