Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अथ पञ्चमाध्ययनस्य चतुर्थ उद्देशः । गतस्तृतीयोद्देश इदानीं तुरीयः प्रारभ्यते । पूर्वत्र परिग्रहवतो दोषमुद्घाट्य तन्निरासे नैव विरतः संयमी भवतीति वर्णितम् । अत्राव्यक्तस्यैकचरस्य मुनित्वं प्रणश्यतीति प्रदर्शनाय तस्य प्रत्यवायाः प्रतिपादनीयाः सन्तीति सम्पति तस्य दोषोद्भावनायाह-'गामाणु' इत्यादि ।
मूलम्-गामाणुगामं दूइज्जमाणस्स दुज्जायं दुप्परक्कंतं भवइ अवियत्तस्स भिक्खुणो ॥ सू० १॥
छाया-ग्रामानुग्रामं द्रवतो ( विहरतः ) दुर्यातं दुष्पराक्रान्तं भवत्यव्यक्तस्य भिक्षोः॥ मू० १॥ 'ग्रामानुग्राम' मित्यादि, 'ग्रामानुग्राम' ग्रसति बुद्धयादिगुणं यः स
॥पांचवें अध्ययनका चतुर्थ उद्देश ॥ तृतीय उद्देशका वर्णन किया अब चतुर्थ उद्देशका सूत्रकार वर्णन करते हैं।
पूर्व उद्देशमें परिग्रहीके दोषोंका कथन कर यह बतलाया गया है कि परिग्रहके त्यागसे ही व्रती संयमी होता है । इस उद्देशमें अव्यक्तअनभिज्ञ एकलविहारी से मुनिपना नहीं सध सकता है-इस विषयको दिखानेके लिये उसके प्रत्यवाय-विघ्नसमूह प्रतिपादनीय-कथन करनेके योग्य हैं। इसलिये सूत्रकार सर्वप्रथम उसके दोषों के प्रकट करनेके लिये कहते हैं “गामाणु० ” इत्यादि__ बुद्धि आदि गुणोंका जो ग्रास करता है-अर्थात् बुद्धयादिक गुण
પાંચમા અધ્યયનનો થો ઉદેશ. ત્રીજા ઉદ્દેશનું વર્ણન કર્યું, હવે સૂત્રકાર ચોથા ઉદ્દેશનું વર્ણન કરે છે.
પૂર્વ ઉદ્દેશમાં પરિબ્રહીના દેશોનું વર્ણન કરી એ બતાવવામાં આવ્યું છે કે પરિગ્રહના ત્યાગથી જ વતી સંયમી બને છે. આ ઉદ્દેશમાં અવ્યક્તઅનેભિન્ન એકલવિહારીથી મુનિપણું સધાઈ શકતું નથી–આ વિષય સમજાવવા માટે એના પ્રત્યવાય-વિદનસમૂહ પ્રતિપાદનીય-કથન કરવા ગ્ય છે. આ માટે સૂત્રકાર સર્વ प्रथम तेना होषाने प्रगट ४२१। भाटे ४ छ “ गामाणु० " त्याह
બુદ્ધિ આદિ ગુણોને જે નાશ કરે છે અર્થાત્ બુદ્ધિ આદિના ગુણ જ્યાં
श्री. आया। सूत्र : 3