Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ लोकसार अ. ५ उ. ३
१२१
भवतीति व्याख्यातः- तीर्थकृद्भिः कथितः, सकलसमारम्भवर्जितो रागद्वेषरहितो मुनिर्जीवन्नपि मुक्त एव घातिकर्मचतुष्टयाभावादित्याशयः । इति ब्रवीमि - इत्यस्यार्थस्तुक्त एव ॥ ०५ ॥
॥ पञ्चमाध्ययनस्य तृतीय उद्देशः समाप्तः ॥ ५-३ ॥
64
भावार्थ -- सकल समारंभों से रहित, राग और द्वेषसे वर्जित मुनि चार घातिया कर्मों के अभाव से जीते हुए भी मुक्त ही हैं । इति ब्रवीमि " इन पदों का अर्थ पहिले कहा जा चुका है ।
॥ पंचम अध्ययनका तृतीय उद्देश समाप्त ॥ ५-३ ॥
ભાવાર્થ -—સકલ સમાર ભાથી રહિત રાગ અને દ્વેષથી વર્જીત મુનિ ચાર धातिया भेना मलावधी लवता होवा छतां पशु ते भुक्त ४ छे. " इति ब्रवीमि " આ પદોના અર્થ આગળ કહેવાઈ ગયા છે.
પાંચમા અધ્યયનના ત્રીજો ઉદ્દેશ સમાસ ૫ ૫–૩ u
શ્રી આચારાંગ સૂત્ર : ૩