Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ लोकसार अ. ५. उ. ४
१३९ कीदृशः पुनरप्रमादी भवतीति दर्शयति ‘से पभूयदंसी' इत्यादि।
मूलम् से पभूयदंसी पभूयपरिन्नाणे उवसंते समिए सहिए सयाजए दहें विप्पडिवेएइ अप्पाणं-किमेस जणो करिस्सइ, एस से परमारामो जाओ लोगंसि इत्थीओ, मुणिणो हुएयं पवेइयं, उब्बाहिजमाणे गामधम्महिं, अवि निब्बलासए, अवि
ओमोयरियं कुज्जा, अवि उड्ढं ठाणं ठाइज्जा, अवि गामाणुगामं दूइज्जा, अवि आहारं वुच्छिदिजा, अवि चए इत्थीसु मणं, पुव्वं दंडा पच्छा फासा पुव्वं फासा पच्छा दंडा, इच्चेए कळहासंगकरा भवंति, पडिलेहाए आगमित्ता आणविज्जा अणासेवणाए तिबेमि, से नो काहिए नो पासणिए नो मामए णो कयकिरिए वइगुत्ते अज्झप्पसंखुडे परिवजए सया पावं, एयं माणं समणुवासिजासि-त्तिबेमि ॥ सू० ४॥
छाया-स प्रभूतदर्शी प्रभूतपरिज्ञान उपशान्तः समितः सहितः सदा यतः दृष्ट्वा विप्रतिवेदयत्यात्मानं-किमेष जनः करिष्यति, एष तस्य परमारामो जातो लोके स्त्रियः, मुनिना हु एतत्पवेदितम् , उद्वाध्यमानो ग्रामधGः, अपि निर्वलाशकः, अप्यवमौदर्य कुर्यात् , अप्यूर्व स्थानं तिष्ठेत् , अपि ग्रामानुग्रामं द्रवेत् , अप्याहारं व्यवच्छिन्द्यात् , अपि त्यजेत् स्त्रीषु मनः, पूर्व दण्डाः पश्चात्पर्शाः पूर्व स्पर्शाः पश्चाद्दण्डाः, फिर नहीं करना । इस विवेक प्राप्त मुनि अपनी प्रवृत्ति इस प्रकारकी रखता है कि जिससे उसे नवीन कर्मका बन्ध नहीं होता है । इस प्रकार स्व-पर सिद्धान्तवेदी तीर्थङ्कर, गणधर, अथवा चतुर्दशपूर्वके पाठी श्रुतकेवली भगवान पूर्वोक्त प्रकारसे अथवा वक्ष्यमाण प्रकारसे यही कहते हैं कि जो मुनि दश प्रकार के प्रायश्चित्तका भी सम्यक् रीतिसे सेवन करता है वह अपने काके अभावका-इन्हें अपनी आत्मासे भिन्न करने का कर्त्ता होता है ॥सू०३॥ । આ વિવેક પ્રાપ્ત મુનિ પોતાની પ્રવૃત્તિ એવા પ્રકારની રાખે છે કે જેથી એને નવીન કર્મને બધ થતો નથી. આ રીતે સ્વ–પર સિદ્ધાંતવેદી તીર્થકર, ગણ ધર અને ચતુર્દશ પૂર્વના પાઠી શ્રુતકેવલી ભગવાન પૂર્વોક્ત પ્રકારથી અને વફ્ટમાણ પ્રકારથી એ જ કહે છે કે જે મુનિ દસ પ્રકારના પ્રાયશ્ચિત્તોમાંથી કેઈએક પ્રાય શ્ચિત્તનું પણ સમ્યક્ રીતિથી સેવન કરે છે તે પોતાના કર્મના અભાવને એટલે તેને પોતાના આત્માથી જુદા કરવાને કર્તા બને છે. એ સૂ૦૩ છે
श्री. मायाग सूत्र : 3