Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२४०
आचाराङ्गसूत्रे इत्येते कलहासङ्गकरा भवन्तिः प्रत्युपेक्ष्याऽऽगम्याऽऽज्ञापयेदनासेवनयेति ब्रवीमि, स नो कथकः नो पाश्निकः नो कृतक्रियो वाग्गुप्तोऽध्यात्मसंवृतः परिवर्जयेत् सदा पापम् , एतन्मौनं समनुवासयेदिति ब्रवीमि ॥ मू० ४ ॥ ____टीका-'स प्रभूतदर्शी 'त्यादि, ससंयमी 'प्रभूतदर्शी' प्रभूतं भूतभविष्यद्वर्तमानकालीनं प्रमादविषयकं द्रष्टुं शीलं यस्य स प्रभूतदर्शी-उपार्जितकर्मणः कालत्रयेऽप्यवश्योपभोग्यत्वेन दर्शनशील इत्यर्थः, किंच 'प्रभूतपरिज्ञानः' प्रभूतं= पचुरं परिज्ञानं प्राणिपरिपालनोपायस्य संसारापवर्गहेतोश्च सम्यग्ज्ञानं यस्य स प्रभूतपरिज्ञानः-हेयोपादेयपरिज्ञानकुशलः, किंच उपशान्तः इन्द्रियनोइन्द्रियोपशमेन कषायोपशमेन च शान्तिमुपयातः, समितः ईर्यादिपञ्चसमितिभिः संयुक्तः, यद्वा-'समितः' सम्सम्यग् रत्नत्रयम्-इतः प्राप्तः। सहितः ज्ञानादि___ मुनि किस प्रकार अप्रमादी होता है, इस बातको कहते हैं " से पभूयदंसी" इत्यादि
भूत, भविष्यत् और वर्तमानकाल सम्बन्धी प्रमादके विषयको देखने का जिसका स्वभाव होता है वह प्रभूतदर्शी है-अर्थात्-उपार्जित कर्म कालत्रयमें भी अन्यथा नहीं होता है, उसका फल अवश्य भोगना पड़ता है-इस प्रकारकी निस्संदेह दृष्टिसे युक्त है, प्रभूतज्ञानी है-अर्थात्-प्राणि गणकी रक्षाके उपाय, संसार एवं अपवर्गके कारणों का जिसे सम्यक्ज्ञान है, हेय और उपादेय तत्त्वका जिसे वास्तविक भान है, वह प्रभूतज्ञानी है। जो उपशान्त है, इन्द्रिय और नोइन्द्रिय-मनके उपशम तथा कषाय के उपशमसे जो शान्तिको प्राप्त हो चुका है, ईर्या आदिक पांच समितियों से जो युक्त है, अथवा-सम्-सम्यक् रत्नत्रयकी जिसे प्राप्ति है, सहित
व प्रा२नो भुनि मप्रमाही डोय छे २वातने ४ छ.“से पभूयसी" इत्यादि.
ભૂત ભવિષ્ય અને વર્તમાનકાળ સંબંધી પ્રમાદના વિષયને દેખવાને જેને સ્વભાવ છે તે પ્રભૂતદર્શ છે. અર્થાત્ ઉપાર્જીત કર્મ કલત્રયમાં પણ નિષ્ફળ બનતું નથી તેથી તેનું ફળ અવશ્ય ભોગવવું પડે છે. આ પ્રકારની અસંદિગ્ધ દષ્ટિથી યુકત છે. પ્રભુતજ્ઞાની છે–પ્રાણિગણની રક્ષાને ઉપાય, સંસાર અને મોક્ષનાં કારણનું જેને સમ્યક જ્ઞાન છે, હેય અને ઉપાદેય તત્વનું જેને વાસ્તવિક ભાન છે તે પ્રભુતજ્ઞાની છે. જે ઉપશાન્ત છે-ઈન્દ્રિય અને ઈન્દ્રિય-મનના ઉપશમથી તથા કષાયના ઉપશમથી જે શક્તિને પ્રાપ્ત કરી શકેલ છે, ઈર્યા આદિક પાંચ સમિતિઓથી જે યુકત છે, અથવા સ—સમ્યક્ રત્નત્રયની જેને પ્રાપ્તિ છે, જ્ઞાના
શ્રી આચારાંગ સૂત્ર : ૩