Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
___आचारागसूत्रे "एता हसन्ति च रुदन्ति च वित्तहेतो-विश्वासयन्ति च नरं न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन, नार्यः श्मशानघटिका इव वर्जनीयाः॥१॥ आनन्दयन्ति रमयन्ति विडम्बयन्ति, निर्भत्सयन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य सदयं हृदयं नराणां, किं नाम वामनयनान समाचरन्ति" ॥२॥इति ।
" एता हसन्ति च रुदन्ति च वित्तहेतोः,
विश्वासयन्ति च नरं न च विश्वसन्ति । तस्मान्नरेण कुल-शीलसमन्वितेन,
नार्यः स्मशानघटिका इव वर्जनीयाः॥ १ ॥ आनन्दयन्ति मदयन्ति विडम्बयन्ति,
निर्भत्सयन्ति रमयन्ति विषादयन्ति। एताः प्रविश्य सदयं हृदयं नराणां,
किं नाम वामनयना न समाचरन्ति "॥ २॥ ये धनके लिये हंसती और रोती रहती हैं। दूसरों को विश्वास करा देती हैं पर स्वयं दूसरों का विश्वास नहीं करतीं। इसलिये कुलीन पुरुषों का कर्तव्य है कि वे इनका श्मशानके घटके समान परिहार कर देवें।
ये पुरुषों के चित्तमें प्रवेश कर उसे कभी आनन्दित करती हैं तो कभी उसे मदोन्मत्त बना देती हैं। कभी उसकी नाना प्रकारसे विडम्बना करती हैं, तो कभी बिचारे का अपमान करती हैं। कभी उससे रमती हैं तो कभी कभी उसे विषादयुक्त कर देती हैं । ऐसी कौनसी क्रियाएं बचती हैं जो ये न करती हों। "एता हसन्ति च रुदन्ति च वित्तहेतोः, विश्वासयन्ति च नरं न च विश्वसन्ति। तस्मान्नरेण कुलशीलसमन्वितेन, नार्यः श्मशानघटिका इव वर्जनीयाः"॥१॥ "आनन्दयन्ति मदयन्ति विडम्बयन्ति, निर्भर्त्सयन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य सदयं हृदयं नराणां, किं नाम वामनयना न समाचरन्ति "॥२॥
એ ધનને માટે હસતી અને રોતી રહે છે. બીજાને પિતાને વિશ્વાસ કરાવી દે છે પરંતુ પોતે બીજાને વિશ્વાસ કરતી નથી. આ માટે કુલીન પુરૂષોનું એ કર્તવ્ય છે કે તેઓ એને શમશાનની ઘટીની માફક પરિહાર કરી દે. એ પુરૂ ષોના ચિત્તમાં પ્રવેશ કરી ક્યારેક આનંદિત બનાવે છે તે ક્યારેક મન્મત બનાવી દે છે. કયારેક એની નાના પ્રકારે મશ્કરી કરે છે તે ક્યારેક બીચારાનું અપમાન કરે છે. કયારેક રમાડે છે તે કયારેક ખિન્ન બનાવી દે છે. એવી કોઈ કિયા નથી કે જે એ ન કરતી હોય,
श्री. मायाग सूत्र : 3